SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 314 न्यायमञ्जरी पूर्वं हि ज्ञानं तत्कालमेव, उत्तरमपि स्वकालमेव वस्तु गृह्णाति; तुं नास्त्येव ग्रहणम् । अग्रहणमेव हि मध्यमाहुः ॥ [ धारावाहिज्ञानस्याप्रामाणिकता ] . नन्वविच्छिन्नदृष्टीनां *न हि त्र्युटयदवस्थितिः । स्तम्भादिरवभातीति कथमेतस्य भङगिता ।। । नैतदेवम्-तत्राप्येकक्षणवृत्तित्वात् ज्ञानस्य । क्षणान्तरे तु ज्ञानमेव नास्ति तत् । तत् कस्याविच्छिन्नसत्ता? कस्य त्रुटितसत्ता? कस्य वा बाधकम् ? ननु अस्त्येव क्षणान्तरे विज्ञानम् , अविच्छिन्नत्वाद्दष्टेरिति चेत्मैवम् – बुद्धेरदीर्घकालत्वात् ज्ञानान्तरोत्पाद एवासावित्यवधारयत्वायुष्मान् ॥ तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः। , तथैवो'त्पा'द्यतामेषा स्तम्भक्षणपरम्परा ।। . [ज्ञानस्य स्थिरत्वेऽपि न वस्तुस्थैर्यग्रहणम् ] . सोऽयं अविच्छिन्नदृष्टीनां अत्रुटितपदार्थसत्ताग्रहणा भिमान इत्थमुत्थितः॥ स्थिरेणापि न बोधेन दीर्घ काल स्थितिग्रहः । न ह्यसन्निहितग्राहि प्रत्यक्षमिति वणितम् ॥ * न हि भातीत्यन्वयः॥ क्षणिकत्वात् ज्ञानानाम् ॥ 3 1 ---- -च, -
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy