SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 312 न्यायमञ्जरी कालस्य तत्क्षणमात्ररूपत्वम् ] अथ वर्तमानानुप्रवेशेन* भूतभाविनोः कालयोः ग्रहणं मन्यसेतहिं वर्तमानानुप्रवेशात् वर्तमान एव स कालः' गृहीतः स्यात् , न भूतः भावी वा ॥ ___ अथ न कश्चिदेव काल: क्वचिद्गृह्यते, अर्थ एव 'केवलः प्रकाशत' इति–तदयुक्तम्-तद'नव'च्छिन्नभावग्रहणस्य भवद्गृहे चान भ्युपगमात् ॥ [ प्रत्यक्षस्य वर्तमानविषयकत्वम् ] ननु कोऽयं कालो नाम शाक्यानां ? न कश्चित् वास्तवः, किन्तु : काल्पनिक एव तव्यवहारः॥ सर्वथेन्द्रियजं ज्ञानं वर्तमानकगोचरम् । . पूर्वापरदशास्पर्शकौशलं नावलम्बते ॥ वर्तमानश्च कियान कालः? एक एव क्षणस्ततः। पूर्वः क्षणोऽतीतता स्पृशति, उत्तरस्त्वनागतताम् ॥ [वर्तमानकालस्य न विततत्वम् ] , नन च पचति, पठतीति वर्तमानोऽपि हि वितत एव काल: प्रतीयते --नैतत्सारम् * वर्तमानदिवसप्रतीतो अनेकक्षणानां पूर्वापरभावार नानां एकस्मिन् दिवसें भानात् एवमुक्तम् ।। । सर्वत्र प्रतीतिषु कालस्य विशेषणतया भानाङ्गीकारात् ॥ 1 तत्र 'व-ख, प्रतिभासस्य भवद्भिरेवा-ख, प्रकाश्य--ख. व-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy