SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ 311 प्तममाह्निकम् [प्रत्यभिज्ञायाः सादृश्यादिविषयकत्वम् ] अपि च लूनपुनर्जातकेशनखादिषु सादृश्यात्' दृश्यमाना प्रत्यभिज्ञा स्तम्भादिष्वपि तद्वदेव न स्थिरतामुपपादयेत् । तत्र बाधकयोगादिति चेत्-इहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यैकत्र र्घटत्वादिति। तस्मात् प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात् सिद्धमानुमानिकं भावानां क्षणिकत्वम् ॥ [क्षणिकत्वस्य प्रत्यक्षगम्यत्वपक्षः ] अपरे पुनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते ॥ नातीतानागतौ कालौ विचारयति चाक्षुषम् । वर्तमानः क्षणश्चैकः इति तनिष्ठमेव तत् ॥ यदि च वर्तमानताव्यतिरिक्तग्राहि प्रत्यक्षमिष्यते तद्वक्तव्यम-*कि पूर्व विज्ञानमनागतकालावच्छिन्नपदार्थग्रहणनिपुणम्, उत उत्तर विज्ञान मतोतकालालिङगितभावाकलनकुशलमिति ।। तत्र आद्यविज्ञानसमुपजननसमये तत्क्षणातिरिक्तभाविकालासन्निधानात् न तेन तद्ग्रहणम् , अनागतग्रहणे वा कथमागामिजन्मग्रहणं स्यात् ? उत्तरविज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानम् , असन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङगः* ॥ * कालद्वयविशिष्टवस्तुग्रहणे स्थिरत्वं सिद्धयति । तन्न संभवति। पूर्वकाल. विषयकस्योत्तरकालाविषयकत्वात् । उत्तरकालविषयकस्य पूर्वकालाधिकविषयकत्वात् । न चेष्टापत्तिः, ग्रहणस्मरणयोरवैलक्षण्यप्रसंगात् ॥ 1 श्य-ख, ज्ञा-ग, न स्या-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy