SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 310 भ्यायमञ्जरी [वतैमानमात्रग्रहणे क्षणिकत्वसिद्धिः यथा हि नीलाभावाविनाभूतलोहिताद्यपसारणम् । कुर्वता नीलबोधेन नीलं भवति निश्चितम् ॥ तद्वदिहापि *तदभावाविनाभूत 'भूतका'लाद्यपोहनम् । "विदध द्वर्तमानार्थज्ञानं तद्ग्राहितां व्रजेत् ॥ [प्रत्यभिज्ञायाः अधिकविषयत्वाभावः ] एतेन पूर्वज्ञानविशिष्टार्थग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम् । पूर्व ज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तेः। अगृहीतविशेषणायाश्च विशिष्टबुद्धरभावात् ॥ अथ उ पजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञेत्युच्यतेतदप्ययुक्तम्-वर्तमानकनिष्ठतायाः प्रदर्शितत्वात्। भावानां च विनाशजन्मनोः वर्तमानो वा काल:-स्यात् , अन्यो वा ? तदन्यस्तावत् ग्रहीतु. मशक्य इत्युक्तम्। वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणाः तदविनाभूतौ भावानामुत्पादविनाशावपि गृहीतौ स्याताम् | सेयं तपस्विनी स्थैर्य प्रसाधयितुमागता । प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति । तदभावः-वर्तमानाभावः ॥ -स्थिरस्वविषयकस्वम् । 1 स्वस्व-ख, वेदय-ख, ता भवे-ख, थों-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy