SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 307 अपि च यदाऽपि तेन नष्टव्यं, तदाऽप्यस्य न स्वरूपादतिरिक्तः कश्चन विनाशहेतुरवतरति। तच्च स्वरूपं आयेऽपि क्षणे तस्य तादृशमेवेति तदैव वा नश्येत् , न कदाचिद्वा॥ अप'मृत्योरपक्रान्तः तस्य चेत्प्रथमः क्षणः । अविनाशिस्वभावत्वात् आस्तां युगशतान्यपि ॥ न चैवमभ्युपगम्यते। तस्मात् *आत्मलाभाविनाभावी भावानां विनाश इति सिद्धः क्षणभङगः ॥ . [ प्रत्यभिज्ञायाः क्षणिकवादप्रतिकूलत्वनिरासः ] यदपि क्षणभङगसाधकस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानविज्ञानं अनुमानस्य बाधकमभिधीयते तदपि न पेशलम-अशिथिलप्रतिबन्धहेतौ बाधकस्य निरवकाशत्वात् । उक्तं हि-बाधाविनाभावयोविरोधान्नैकत्र समावेशः' इति ॥ . 'अनुष्णस्तेजस्वी, कृतकत्वात्' इत्यत्रापि प्रतिबन्धवैधुर्यमेव साध्यसिद्धि निरुणद्धि, नाध्यक्षबाध्यत्वम् ॥ अथवा किमनेन निर्बन्धेन ? अग्निशैत्यानुमानादौ युक्तं प्रत्यक्षबाधनम् । तस्य ह्यनन्यथासिद्धिः, इह त्वेतन्न युज्यते ॥ - [प्रत्यभिज्ञायाः अन्यथासिद्धत्वम् ] प्रत्यभिज्ञायाः क्षणभङगपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारितमतीनां उप पद्य'मानत्वात् । एवंच सति * वस्तुनः स्वरूपलाभे, तदविनाभावी विनाशः ॥ 1 पाद्यपे-ख, ३ थ-ख, ३ नं-ख, लभ्य-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy