SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 295 सप्तममाह्निकम् ज्ञाते वनेचरसुखादतिदेशवाक्ये दृष्ट मृगे विपिनवर्तिनि गोसदृक्षे । तत्संज्ञितामितिफलं लभते प्रमातृ भेदे न चेदमुपमानमिति प्रतिष्ठम् ॥ वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रहः तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् । आकांक्षादिनिबन्धनान्वयकृतं वाक्यार्थसंपिण्डनं ज्ञापैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्बुवा ।। मयेदं पूर्वेद्युविहितमिदमन्येारपरं विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः । यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ॥ [आत्मलक्षणज्ञानस्य फलम् ] इत्यात्मलक्षणमवादि यदेतदिच्छा द्वेषप्रयत्नसुखदु खसमाश्रयत्वम् । *तत्सङिगनं तदिह हेयतया व्यवस्येत् तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ॥ [विज्ञानात्मवादोपक्षेपः ] अथो तथागताः प्राहुः किं पुंसा कल्पितेन वः । ज्ञानमात्रेण पूर्वोक्तः व्यवहारः प्रसिद्धयति । * तत्संगिनं-इच्छाद्वेषप्रयत्नादिमन्तम् । अशेषविशेषगुणोच्छोदो हि मोक्षः सिद्धान्ते ॥ ज्ञानमात्रेण न तु ज्ञानाश्रयेण ॥ 1 रोऽवकल्पते-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy