SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 294 न्यायमञ्जरी [मनसः ज्ञानसामान्यकरणत्वम्, अनात्मत्वं च ] युक्तं च नैव मनसा ह्यनधिष्ठितानां स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् । स्यात् कश्चिदिष्टविषयानुगुणः प्रयत्नः यत् प्रेरितं समाधितिष्ठति तानि, चेतः । ज्ञानप्रयत्नादिमतोऽथ कस्य दृष्टान्तता स्यात् करणादिलिङगे। *कार्ये न नः पर्यनुयोग एषः सामान्यमात्रस्य त वापि सिद्धेः ।। [आत्मनित्यत्वावश्यकता]. प्रत्यक्षादिप्रमाणैर्यः व्यवहारः स चात्मना ! विना नित्येन नेत्येवं ततोऽप्येतस्य कल्पना ।। यत् प्रत्यक्षं प्रत्यभिज्ञास्वभावं ज्ञानन्य त्वे तस्य न ह्यात्मलाभः । . ग्राह्यस्यैक्यं यद्वदर्थस्य तस्मात् सिध्यत्येवं ग्राहकस्यापि पुंसः ॥ अविनाभावग्रहणं लिङगज्ञानं तदन्वयस्मरणम् । लिङगिप्रमितिरितीदं न बोद्धभेदे प्रमाणं' स्यात् ।। . * कार्यसामान्य करणजन्यमिति, तञ्च करणं ज्ञानप्रयत्नादिमांस्तु न शरीरादिः किन्त्वतिरिक्तः कश्चित् । स एवात्मा।। ५ था-ख, 1 द-ख, । ऽनुमान-ख. चैत्-ख, णात्-क-च,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy