SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 293 देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः ॥ [ आत्मसाधने हेत्वन्तराणि] दिक्प्रदर्शनमिदं कृतमिच्छा. द्वेषयत्नसुखदुःखमतीनाम् । लिङगताकथनमात्मनि तत्र त्वस्ति हेतुनिवहो बहुरन्यः ।। कर्तृप्रयोज्यता खलु दृष्टा दानादिकरणजातस्य । त्वश्रोत्राद्यपि करणं तथैव का प्रयुज्येत ।। हिताहित प्राप्तिविसर्ग'योग्या देष्टा च दृष्टा नियता शरीरे । तच्चेतनाधिष्ठिसताममुष्य ग़न्त्रीरथादेरिव कल्पयामः ।। प्राणादिमारुतानामन्तश्चलता चलाचलगतीनाम् । सहजनिजकर्मविकृतौ कारणमनुमीयते किंचित् ।। इदं च देहादितरत्र दुर्लभं निरीक्ष्य वृद्धि क्षतभग्नरोहणम् । ध्रुवं ग्रहस्येव गतिः प्रकल्पते निजाश्रय क्षेमपरायणो नरः ।। * इदमेव 'आत्मा इन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम्' इत्युक्तम् ॥ * प्राप्तिविसर्ग-उपादानहाने | 1 मर्श-ख, कश्चि-ख, ' भग्न-ख, म-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy