SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 292 न्यायमञ्जरी बहूनामिन्द्रियाणां च भिन्नाभिप्रायता भवेत् ।। तेनैकत्रैव सन्ताने नानाचेतनता भवेत् ।। अति तुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ॥ [मनश्चैतन्यवादनिरासः] ननु ! मनस्तहि इच्छादेरधिष्ठानं भविष्यति । तद्धि नित्यमेक सर्वविषयं, अभौतिकमिति न प्राक्तनदोषैः स्पृश्यते-उच्यते-मनसोऽपि तदाश्रयत्वमनुपन्नम्। कुतः ? ज्ञातुर्ज्ञानसाध'नो'पपत्तेः संज्ञाभेदमात्रम् ॥ न्या. सू... ३-१-१७ ॥ मनसो हीच्छाद्याश्रयत्वे ज्ञानादौ कर्तृत्वात् तस्यापि बाह्यगन्धादि.. विषयज्ञानयोगपद्यानुपपत्तेः तद्ग्रहणकरण घ्राणायधिष्ठानपटुना केन चिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च करणेन भवितव्यमिति तत्रात्मसंज्ञा भवेत् , आत्मनि च कर्तरि मनस्संज्ञेति ॥ [ बाह्यान्तरकरणयोरावश्यकता ] . न चास्य बाह्यकरणः सिध्यन्ति सकलाः क्रियाः । न च स्मृतिसुखेच्छादौ चक्षुरादीनि साधनम् * 11. तेनेच्छा कृतिसुख दुःखवेदनानां __ आधारो न खलु मनो न चेन्द्रियाणि ! ___* रूपादिसाक्षात्कारकरणतयैव चक्षुरादीनां सिद्धेः ॥ ण-ख. ३ शक्तानि च-ख, नि खे. 1 नत्वानु-च, 5 सुखकृति-ख, मृतिसुख-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy