SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 290 न्यायमञ्जरी नैतच्चारु-चेष्टेन्द्रियार्थाश्रयः शरीरं 'लक्ष्यते। तत्र तदनुप्रहात् इन्द्रियानुग्रहे सति पटुकरणत्वात् विषयग्रहणमपि पटुतरमिवभवति । न च विषयग्रहणादन्यच्चैतन्यं नाम ॥ ___ [चेतनानामभौतिकत्वम् ] ___एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः। व्यापकत्वादात्मनः सर्वत्र - भावे सति भोगायतनत्वेन कदाचित भतावयवानां उपादानम्। अतः शुक्रशोणितादिवत दध्यवयवान् विकृतानुपादास्यते। तथा च स्वेदजादिभेदेन बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति यत्किचिदेतत्। तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ।। .. ___[इन्द्रियचैतन्यवाद निरासः] नापीन्द्रियाणि यथोक्तस्य *ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते-- दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ (न्या-सू-३-१-१) 'यमर्थ'महम'द्राक्षं चक्षुषा, तमेवैतहि स्पर्शनेन स्पृशामि', 'यमस्प्राक्षं स्पर्शनेन, तमधुना चक्षुषा पश्यामि' इति कतरदिन्द्रियमेवमनुसन्दधीत ? न चक्षुः, स्पर्शाविषयत्वात् । न त्वगिन्द्रियं, रूपाविषयत्वात् । तस्मादुभयविषय ग्रहणसमर्थः कश्चिदनुसन्धाताऽस्तीति स इन्द्रियव्यतिरिक्तो गम्यते ॥ __ * ज्ञानादेः कार्यस्य-ज्ञानादिरूपकार्यस्य । 1 व-ख, पाटवं न हि-ख, ३ व-ख. म-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy