SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 262 न्यायमनरी [ पाणिनिव्याकरणवैशिष्टयम् ] आदृतमस्खलितव्यवहारैः __ *भोगिमतं श्रुतसडिगभिरायः । व्याकरणं कथमेतदनादि प्राकृतलक्षण साम्य'मुपेयात् ।। [शब्दप्रामाण्यनिगमनम् ] एवं मृषात्वमुदगीयत येन येन च्छिद्रेण कल्पितपिशाचरवैरनार्यैः । तत्तत्समग्रमपसारितमित्यतश्च प्रामाण्यमप्रतिहतं स्थितमागमानामा ।। [ प्रमाणविचारनिगमनम् ] इति प्रमाणानि यथोपदेशं एतानि चत्वारि परीक्षितानि । प्रवन्वतां संव्यवहारमेभिः । सिध्यन्ति' सर्वे पुरुषार्थसार्थाः ॥ . इति जयन्तभट्टकृतौ न्यायमञ्जर्यां षष्ठमाहिकम् * भोगी-शेषः-तदंशभूतः पतञ्जलिः ॥ । सर्वमप्येतद्धि वेदप्रमाण्मयसंरक्षणाय ॥ 1 तौल्य-ख, न्तु-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy