SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 248 न्यायमञ्जरी प्रकारः। न ह्येकान्तेन यादृर्गव वक्त्रा शब्दः प्रयुज्यते तादृगेव *श्रोत्रा प्रत्युच्चार्यते। किन्तु प्रमादालस्यादिविविधापराधविधुरकरणोच्चार्यमाणोऽपभ्रंशतां स्पृशन् दृश्यत इत्यस्ति संशयावसरः ॥ [ अपभ्रंशोत्पत्तिक्रमः ] अपभ्रंशतयाsपि ये स्थिताः, स्थास्यन्ति वा शाकटिकभाषाशब्दाः, तानपि गोपालबालाबलादिषु प्रयुंजाना जरठपामराः प्रयत्नेनापि न यथोच्चारितानेव तान् पाठयिक्तुं शक्नुवन्तीति अशक्तिजशब्द प्रयोगबाहुल्य. दर्शनात संशयाना कुशाग्रबुद्धेरपि बुद्धिः भवितुमर्हति 'किमेते गवादिशब्दा एवानादिसिद्धवाचकशक्तिभाजः, तेभ्योऽन्ये विगुणकरणप्रयोज्याप्रमादप्रभवाः अपभ्रंशाः ? किंवा सर्व एव तुल्यकक्ष्या इति । षांस तुल्यकक्ष्यत्वे, य एतेऽद्यत्वेऽपि प्रमादतः प्रम दादासदारकादिवदनेष्वपभ्रष्टा अभ्यधिकतरामपभ्रंशदशां स्पृशन्तः तेऽपि तामेव गवादिशब्दधुरामधिरोहेयुः ॥ [ अपभ्रंशानां न साधुशब्दतौल्यम् ] न चैवमस्त्विति शक्यमभ्यनुज्ञातुम् , इदनीमेव भ्रश्यतां तेषां प्रत्यक्षत उपलब्धेरिति । तस्माददश्यं तावत् अद्यत्वे परिदृश्यमानाऽपभ्रंशदृशा दुर्बलबालाबलादिशब्दाः न गवादिशब्दान् स्पधितुर्महन्ति । ते चेन्न स्पर्धन्ते तदधुना गाव्य दयोऽपि प्रकारान्तरोपपत्तिसंभावनाभङगुरप्रभावाः सन्तः न गवादिशब्दसमानविधित्वमध्यवसातुं शक्नुयुविति तर्कयामः ॥ तदुक्तं भगवता जैमिनिना 'शब्दे प्रयत्ननिष्पत्तरपराधस्य भागि. त्वम्' (जै.सू. 1-3-25) इति। भाष्यकारेणापि तद्व्याख्यातम् 'महता * उच्चारणानूच्चारणवेलायामिदम् ।। बा-ख दा-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy