SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 245 षष्ठमाह्निकम् अथ 'कृत्तद्धितसमासाश्च' इति सूत्रान्तरे समासग्रहणम् विधिशेषत्वेन वर्ण्यमानं तदित र प्रतषेध फलं' भवतीति ततो वाक्यनिवृत्तिः सेत्स्यति-यद्येवं 'अधातुरप्रत्ययः' इति न वक्तव्यम् ; धातुप्रत्यपयोरपि तत एव प्रतिषेधसिद्धेः॥ अथ एकार्थतया समानशीलस्य वाक्यस्यैव प्रतिषेधे प्रभवति . समासग्रहणं, न धातुप्रत्यययोरिति - तदपि दुराशामात्रम्; वाक्य समासयोरपि वावचनानर्थक्यकथनेन 'पार्थगर्थ्य व्यवस्थापनादिति ।। .. तदेवं प्रातिपादिकसंज्ञाविषयस्यानिश्चयात् तत्प्रकृतिकानां 'ड्याप्पातिपदिकात्' इत्यधिकृत्य स्वादिप्रत्ययानां विधानमनुपपन्नमित्यलं प्रसङगेन ॥ __सर्वथा दुर्व्यवस्थितं शब्दानुशासनम् ।। . [व्याकरणे न्यूनताः] यश्च व्याख्यातॄणां उक्तानुक्तदुरुक्तनिरीक्षणप्रयत्नः, यश्च वाचकमात्रा वार्णाधिक्यमिषपुरस्सरलक्षणपरिचोदनप्रकार:, यच्चेदं व्याख्यातवचनं 'इह न भवत्यनभिधानात्' इति, यच्च पदे पदे बहुलवचनं तत् सर्व सुतरामपरिशुद्धिमनुशासनस्य दर्शयतीति || . - [अपशब्दभूयिष्ठत्वं व्याकरणस्य ] अन्ये तु, *शोभेति, चीर्णमिति, न याति प्रतिभेत्तुमिति, मातुरनुहरतीति फलिनबहिणं बलवानो 'ह्यद्यासे ति, कांदिशीक इति, भ्र.जिष्णुरिति, गणेय इति, वरेण्य इति लक्ष्यसंग्रहबहिष्कृतस्मृतिसंदेहविपर्ययप्रतिपादकत्वलक्षण * एते शब्दाः मूलधातुरूपापेक्षयाऽपशब्दा इव । तेषां साधुत्वं महता क्लेशेन संपाद्यते ॥ 1 रवाक्य-ख, 'सार्थशक्त्य-ख, ३ घासी-ख. .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy