SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 234 न्यायमञ्जरी . 'अर्थवत्त्वं न चेज्जातं मुख्य र्यस्य प्रयोजनः । तस्यानुषङिगकेष्वाशा कुशकाशावलम्बिनी' इति ।। [व्याकरणेन शब्दसंस्कारः न संभवति ] अथ कथ्यते–कि प्रयोजनान्तरपर्येषणया ? शस्दसंस्कार एव व्याकरणस्य प्रयोजनमिति तदपि व्याख्येयम्-कः शब्दस्य संस्कारः ? तेन वा कोऽर्थ इति । न हि वीहीणामिव प्रोक्षणम्, आज्यस्येवावेक्षणम् , अग्नीनामिवाधानं शब्दस्य कश्चन व्याकरणकारितः संस्कारः संभवति ॥ नैयायिकादिपक्षे च क्षणिकाः वर्णाः। तेषामुच्चारितनष्टानां कः . संस्कारः ? शरादेरिव न वेगः, नात्मन इव भावना, न शाखादेरिव स्थितस्थापक इति ॥ . . वर्णानां नित्यत्वपक्षेऽपि क्षणिकाभिव्यक्ति कत्वमपरिहार्यम्। अतस्तेष्वपि कः संस्कारः? [व्याकरेण वर्णादिसंस्कारासंभवः] संस्कारश्च वर्णस्य वा, पदस्य वा, वाक्यस्य वेति विकल्प्यमानः न कस्यचिद्व्यवस्थापयितुं शक्यः। वैयाकरणानां तु निरवयववाक्यवादिनां* पदवर्णयोः संस्कारः सुतरामनालम्बनः ॥ अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिकं अन्यान्येव पदानि संस्करिष्यन्त इति चेत्-न-असतां संस्कार्यत्वानुपपत्ते । आह च _ * वाक्यं अखण्डमिति ते वदन्ति ॥ 1 रपि-ख, त्व-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy