SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 230 न्यायमरी दध्येयमित्यवगम्यते – नैतदप्यस्ति — शिक्षादीनां इतरेतरसाध्यसंकीर्णविविधविध्यपेक्षितवेदोपकार निर्वर्तकत्वेन तदङ्गता सुसंगता । व्याकरतु सुदूरमपि धावनप्लवने विदधतः साधुशब्दप्रयोगनियमद्वारकमेव तदङ्गत्वं संभाव्यते, न मार्गान्तरेण । स च नियमो दुरुपपाद इति दर्शितम् । अतो नांगान्तराणि स्पर्धेतुमर्हति व्याकरणम् ॥ [ व्याकरणं न षडंगान्तर्गतम् ] निष्कारणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजनः शैथिल्यं सूचयति न तथा प्रयोजनवत्ताम् । श्रुति लिङगाद्यङगत्व प्रमा णापेक्षया षडङ्गता वर्णयिष्यते ॥ [ वाक्यानि च न व्याकरणविषयानि ] एतेन 'तस्माद्ब्राह्मणेन न म्लेच्छित वे नापभाषित वै, म्लेच्छो ह वा एष 'यद पशब्द:' इति 'एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः स्वर्गे लोकें कामधुक् भवति' इति, 'आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टि निर्वपेत्' इति 'तस्मादशेषा व्याकृता वागुच्यते' इत्यादिवच' नान्तरमूलताsपि व्याकरणस्मृतेः प्रत्युक्ता* ॥ [ शिष्टस्वमपि दुर्वचम् ] शिष्टप्रयोगमूला तर्हि व्याकरणस्मृतिरस्तु वैिद्यकस्मृतिरिवान्वयव्यतिरेकमूलेति चेत् — के शिष्टा इति 'पृष्टो' वक्तुमर्हसि । किं तदभिमतग वादिसाधुशब्दव्यवहारिणः, गाव्याद्यशिक्षितापशब्दवादिनाः, द्वये वा ? * तद्वाक्यानामर्थवादरूपत्वादिति हेतुः ।। + अन्वयव्यतिरेकमूला वैद्यकस्मृतिरिवेत्यन्वयः ॥ 1515-5 पृथक्–ख•
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy