SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ 215 षष्ठमाह्निकम् न हि द्वे अनुभूयेते क्रिये एते पृथस्थिते। अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया॥ ते हि क्रमेण वा स्याताम्, युगपद्वा? क्रमपक्षे पूर्वमन्वयक्रिया चेत्, तदिदमन्विताभिधानमेव, नान्वीयमानाभिधानम्। पूर्व चेदभिधा नक्रिया, सोऽयमभिहितान्वय एव, नाभिधीयमानान्वयः। युगपत्तु क्रियाद्वयसंवेदन नास्ति । अर्थगतायः क्रियायाः शब्दप्रयोगकालेऽनुपलम्भात् ॥ अभिधानक्रियैवैका तदभिज्ञैः परीक्ष्यते । अन्वीयमानतार्थानां अभिधानाद्विना कुतः॥ ___ गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण कुतोऽन्वयमवंगच्छामः ॥ उक्ते'नूतनतवेयं न पुनर्वस्तु नूतनम् । — न चात्रापि निवर्तन्ते दोषाः पक्षद्वयस्पृशः ॥ - [अन्विताभिधाने पज्ञान्तरम्] अन्ये मन्यन्ते-*सामान्येनान्विताभिधानम् , विशेषतश्चाभिहितान्वय इति । गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रिया सामान्यान्वितमभिधत्ते. तावत्यन्विताभिधानम्। शुक्लादिगुणविशेषसबन्धस्तु पदान्तरादवगम्यते । सोऽयं विशेषोऽभिहितान्वय इति–एतदपि तादृगेव ॥ दोषोऽन्विताभिधाने यः सामान्येऽपि स तादृशः। दोषस्तुल्यो विशेषेऽपि यश्चोक्तोऽभिहितान्वये ।। * सामान्येन—सामान्याकायेण-आपाततः॥ + सामान्य-जातिः॥ 1 नं-ख, क्ति-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy