SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 211 षष्ठमाह्निकम् अहं त्वभिहितान्वयवादी। तेन__मम त्वनमहितत्वेऽपि नाभिधानं विरुध्यते ।। उच्यते कष्टं' *मीमांसकेनापि भवता सूक्ष्मदर्शिना। नाद्यापि शब्दव्यापार परमार्थोऽवधारितः ।। प्रकाशकत्वं शब्दस्य व्यापारो हि निसर्गतः । पुंसस्तु गुणदोषाभ्यां तस्मिन् सदसदर्थता ।। क्रियाकारकसंसर्गबद्धिरत्रापि शब्दजा। तादृश्येवायथार्था तु नरबुद्धिप्रमादतः ॥ तदुक्तं-प्रमाणान्तरदर्शनमत्र बाध्यते इति || अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः । शब्दे कर्मणि तत्रापि बाधकानुपसर्पणात् ।। तेनाङगुल्यग्रवाक्येऽपि शाब्दोऽस्त्येव समन्वयः । आधाराधेयक्रियादिनिर्देभानस्यात्र प्रतीयमानत्वात ।। (?) वस्तुतोऽसंभवो यस्तु तुल्य एव स आवयोः । अयोग्यत्वेन संसर्गप्रतीत्यर्थनिबर्हणात् ।। [अन्वितभानमेवौत्सर्गिकम् ] यदि तु शादोऽन्वयो न भवेत, कचतटपादिवर्णनिर्देशमात्रमिदं स्यात; दशदाडिमादिप्रलापतुल्यं वा स्यात् । अनन्विताभिधानात् वाक्यत्वमेव * मीमांसकः-विचारकुशलः। 'मानेजिज्ञासायाम्' इति वार्तिकम् ॥ + अत्रापि-अंगुल्यग्रवाक्यादौ ॥ शब्दादर्थतीतिस्तु उभयोस्तुल्या। अन्यथाऽयोग्यत्वज्ञानं वा कथं भवेत् ॥ 1 कथ-ख, सुस्पष्टम-ख प्रवादवत्र-ख. .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy