SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ माह्निकम् वाक्यार्थप्रतिपत्तिः सङ्घातकार्यम् । स्वकार्यं तु पदार्थप्रतिपत्तिः । स्वकार्यं ज्वलनभरणादि काष्ठस्थाल्या यथा पाकः सङघातकार्यम् । दीनाम् ॥ [ अन्विताभिधाने दूषणोद्धारः ] स्वार्थः * ननु ? यदि पदानां पदार्थप्रतिपादनम् स्वकार्यम्, शुद्धस्तहि पद* न शुद्धः पदार्थः । सघात' कार्यमकुर्वतां शुद्धानां पदानामदृष्टष्वात् । न ह्येषां स्वकार्ये सङघातकार्ये च पृथक् प्रयोगोऽस्ति, सर्वथा संघ कार्य एव प्रयोगात् । तत्र प्रयुक्तानामप्येषां स्वकार्यं न नावगम्यते । अत एव न निरवयवं वाक्यमिष्यते, स्वकार्य' प्रत्यभिज्ञानात् ॥ 207 संहतास्ते संघातकार्यं कुर्वन्तो दृश्यन्ते न संघात एव संहतेष्वपि कुर्वत्सु स्वकार्यं पृथक्पृथगुपलभ्यते । यथा शकटांगानां अयमंशीऽनेन कृतः, अयमनेनेति न पृथक्पृथक् प्रयुज्यमानानि शकटांगानि मनागपि racari कुवतीत्येवं न केवलं पदं प्रयुज्यते, प्रयुक्तमपि वा न तत्कार्या ङगम् । पदान्तरेण तु सह व्यापारात् तदन्वितार्थंकार्येव पदमितियुक्तम् । तदिदमुक्तं संहत्यार्थमभिदधन्ति पदानि वाक्यम्, एकार्थः पदसमूहो वाक्यम्' इति ॥ तदेवमवयव कार्योपलम्भात् न वैयाकरणवन्निमित्तान्यपि निनुमहे कृत्स्नफलसिद्ध्यवधि व्यापारपरिनिश्चयाच्च नान्यमीमांसकवत् शुद्ध • पदार्थाभिधानमुपगच्छामह इति ॥ * तथा चाभिहितान्वयवाद एवासौ || १ तत्र - सङ्घातकार्ये ॥ + वाक्यशक्तिवादिनः खलु ते 1 शाब्दबोधे निमित्तत्वाभावः सिद्ध्यति ।। कार्ये - ख 8 प्रति - ख तेन वाक्यशक्तिनिर्णय हेतु भूत पदर्श :
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy