SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 205 षष्ठमाह्निकम् थो येनाकाङक्षितः, यश्च सन्निहितः, यश्च संबद्धं योग्यः, स तेन संबध्यते; नातोऽपरः ।। । अन्वयशून्यवाक्यनिदर्शनम् ] अत एव 'अङगुल्यने हस्तियूथशतमास्ते' इति नास्ति संबन्धः, योग्यत्वाभावात् । अन्विताभिधानवादिनां तु 'अनन्वितस्यानभिधानात् तत्राप्यन्वयः प्राप्नोति। स च नास्ति। तस्मात् अभिहितानामेव पदार्थानामन्वय इति युक्तम् । तदुक्तं--पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि। अथेदानीमाः अवगता वाक्याथ संपादयन्ति' इति ॥ . . [अन्विताभिधानवादिभिः अभिहितान्वयदूषणम् ] एवं प्राप्ते अभिधीयते-न व्युत्पत्ति निरपेक्षो दीप इव* शब्दोऽर्थमंवगमयति! व्युत्पत्तिश्च वृद्धव्यवहारात्। वृद्धानां च व्यवहारो वाक्येन, न पदेन; केवलपदस्याप्रयोगात्॥ अर्थप्रकरणप्राप्यपदार्थान्तरवेदने। पदं प्रयुज्यते यत्तत् वाक्यमेवोदितं भवेत् ॥ ___ वक्ता वाक्यं प्रयुङकते च संसृष्टार्थविवक्षया। तथैव बुद्धयते श्रोता तथैव च तटस्थितः ।। - - सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः ॥ * 'स्यरूपतस्सन्' इति शेषः ॥ + अर्थः-प्रयोजनम् ॥ 1 -ख पक्षे नि-के
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy