SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पठमाह्निकम् 155 स्वरूपसत्यानि* तानीति चेत्-न-रेखारूपतया 'तेषामा प्रति पादकत्वात्। गकारोऽयमित्येवंगृह्यमाणा रेखा अर्थप्रत्ययहेतवः। ता. येन रूपेण सत्याः, तेन नार्थप्रदिपादकाः ; येन चार्थप्रतिपादकाः, तेन न सत्या इति ॥ [प्रकृतिप्रत्ययादिविभागानामपारमार्थिक त्वम् ] . ननु प्रकृतिप्रत्ययाद्यंशा अपि परमार्थसन्त एवं ; तथा प्रतिभासात्, .अर्थप्रत्ययहेतुत्वाच्च-नैतदेवम् - अन्वाख्यानभेदेन तेषां स्वरूपेणेयत्तानिश्चयानुपपत्तेः । भवतीत्यत्र भूशब्दः प्रकृतिः क्वचिदन्वाख्यायते, क्वचिद्भव शब्दः । प्रत्ययादेशागमगुणवृद्धिवर्णलोपाद्यन्वाख्यानवि संवादात् कः पारमार्थिकः प्रकृतिप्रत्ययविभागः? कल्पनामानं त्वेतत् इयं प्रकृतिः, एष प्रत्यय इति। एवं पदार्थानामपि वाक्यार्थपरिकल्पनयैवापोद्धारः। तदुक्तम् (वाक्य-3-1). .'पदं कैश्चिद्विधा भिन्नं चतुर्धा पंचधाऽपि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत्' इति । [पदानामपि अपारमार्थिकत्वम् ] अपि च पारमार्थिकत्वे पदानां नियतमविसंवादिरूपं प्रतीयेत विसंवादि तु तत्। नामाख्यातसाधारणवर्णसन्निवेशदर्शनात् न नियत * अलिदंशभ्रमः खलु सत्य एव । रेखा अपि सत्या एव ॥ येन-रेखात्वेन। येन च-वर्णत्वेन ॥ अलिदंशभ्रभेऽपि, भ्रमत्वेन न तस्य मरणहेतुत्वम्। अपि तु प्रमात्त्वभ्रान्त्यैव ॥ * भव इव आचरति भवति इति क्विप् ॥ 'भवति' इति तिङन्तमपि, भवच्छब्दः सप्तम्यन्तमपि॥ 1 तेषां-घ, द्भाव-फ, 'द-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy