SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ घठमाह्निकम् 149 प्रतिपादके इष्यमाणे 'शब्दात्' इति प्रातिपादिकार्थः, विभक्त्यर्थश्च द्वयमप्युपपन्नम्* ॥ [वीनामर्थबोधकत्वासंभवः] ननु ! न स्फोटः शब्दशब्देनोच्यते, किन्तु वर्णा एव । श्रोत्रग्रहणे ह्यर्थे शब्दाशब्दः प्रसिद्धः। त एव च श्रोत्रग्रहणा इति–नैतदेवम् - शब्दत्वस्यापि श्रोत्रग्रहणात्मनो भावात्। निर्झर झाङकाररवप्रभृतीनां च सत्यपि श्रोत्रग्रहणत्वे शब्दकार्यनिर्वर्तकत्वानुपपत्तेः। तस्मात् यतोऽर्थप्रतिपत्तिः, स शब्दः । अर्थप्रतिपत्तिश्च स्फोटादेव, न वर्णेभ्य इति स्फोट एव शब्दः ॥ - [स्फोटस्य शब्दात्मकत्वम् ] ननु ! एवं सति धूमादीनामप्यथप्रतीतिहेतुत्वात् शब्दत्वं प्राप्नोति -मैवं वादी:-'अथ गौः' इत्यत्र श्रोत्रजप्रतिभासे बहवोऽर्थाः प्रतिभासन्ते, तत्र कस्तेषां शब्द:-इत्युपक्रम्प, यतोऽर्थप्रतिपत्तिः स शब्द इयुपसंहृते कुतो धूमादीनां शब्दत्वंशङकावकाशः ॥ ननु चेयमर्थप्रतीतिः वर्णेषु भवत्सु भवन्ती, तेष्वभवत्सु चाभवन्ती तानुत्सृज्य कथं स्फोटकार्यतामुपयायात्-उच्यते-अनन्यथासिद्धं तद्भावभावित्वं तत्कार्यतामवगमयति, नान्यथासिद्धम्। “इदं त्वन्यथासिद्धम । . * वाक्यस्फोटस्य एकत्वात् ॥ शब्दकार्य-अर्थप्रतीतिः॥ ति-श्रोत्राग्राह्यत्वेऽपि अर्थप्रतीतिजनकत्वमात्रात् 'शब्द'पद वाच्यत्वे ।। 'अथ गौरित्यत्र कः शब्दः? गकारोत्तरौकारोत्तरविसर्जनीया इत्युपवर्षः' इति शाबरभाष्यम् (1-1-5)॥ • इदं-वर्णानां अर्थप्रत्यायकत्वम् ॥ 1 इत्येव-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy