SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 148 न्यायमञ्जरी प्रतिपादयन्तोऽनेन दृष्टाः, येभ्यस्तथैव तमर्थं प्रतीयादिति दुरधिगमा हि वर्णवर्तनी ॥ यावन्तो यादशा ये चेत्येवं तावत्प्रभाषसे । कियन्तः कीदृशाः केचेत्येवं यावन्न पृच्छ्यसे | तस्मात् सर्वप्रकारमवाचका वर्णाः ॥ [स्फोटवादः ] अस्ति चेयं शब्दादुच्चरितात तदर्थावगतिः। न चेयमकरणिकव भवितुमर्हति । तदस्याः करणं स्फोट' इति *कार्यानुमानमिदमस्तु, परि शेषानुमानं वा, अर्थापत्तिर्वा। सर्वथाऽर्थप्रतीतिलक्षणकार्यवशात् कल्प्य मानं तत् करणं स्फोट इत्युच्यते । स चं निरवयवः, नित्यः, एकः, निष्कारणक' इति न वर्णपक्षक्षेपणदक्षदूषणपात्रता प्रतिपद्यते । अतश्च स्फोटोऽर्थप्रतिपादकः, शब्दादर्थं प्रतिपद्यामह इति व्यवहारात्। भवतो हि वर्णजनितस्संस्कारोऽर्थप्रतिपादकः। तत्र 'शब्दात्' इति प्रातिपदि. कार्थोऽनुपपन्नः । अथ वर्णाः शब्दशब्देनोच्यन्ते। ते चार्थप्रतिपादकाः इति-इदमन्यथासिद्धम्-तथापि' शब्दात्' इत्येकत्वं विभक्त्यर्थो न संगच्छते । शब्देभ्यः प्रतिपद्यामह इति व्यवहारः स्यात्। स्फोटात्मनि तु शब्देऽर्थ * अर्थावगतिरूपात् कार्यात् तत्कारणस्य स्फोटस्यानुमानम् ॥ + वर्णस्यावगतिहेतुत्वपक्षस्य क्षेपणे-निरसने दक्षाणां दूषणानां पात्रताम् ॥ * उपपन्नः-स्फोटस्य शब्दत्वात् । संस्कारस्यार्थप्रतिपादकत्वे विदमनु. पपन्नमेव ॥ $ स्मृतिविषयास्सन्त: ते-इत्यर्थः ।। 1 क्रमक-ख, तत्र-ख, तथापि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy