SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 125 पञ्चममाहिकम् भावार्थस्तु *द्वयं कुयात् युगपद्वा क्रमेण वा। युगपन्नास्य सामर्थ्य समत्वं च द्वयोर्भवेत् ॥ [ नियोगसिद्धयसंभवः] नियोगश्च शब्दैकगोचरत्वात् मा दर्शि; फलं तु स्वर्गपश्वादि तिन सह निष्पद्यमानं किमिति न गृह्यते ? क्रमपक्षे पूर्व वा नियोगः, पश्चात् फलम् पूर्व वा फलं पश्चाद्वा विनियोगः सिद्धयेदिति । यदि पूर्व नियोगः, तदा नियोगस्या संपाद्यत्वात् तद्विषयलिप्साया अनुपपत्तेः। करणांशेऽपि 'वैधी प्रवृत्तिस्स्यात् ॥ . . यथा नियोगनिष्पत्तिः प्रयाजादिकृतेन तु । 'ततः प्रवृत्तिः शास्त्रीया भावार्थेऽपि तथा भवेत् ।। • इष्यत एवेति चेत्... नन्वेवं तस्य लिप्सार्थलक्षणे त्यभ्यधायि यत्' । - श्येनादीनामधर्मत्वं वणितं तद्विरुद्धयते ॥ अथ पूर्वं फलसिद्धिः, ततो नियोगसिद्धिः; तहि फलस्य तदानी दर्शनं भवेत् , सिद्धत्वात् ॥ न च भावार्थवेलायां पुत्रपश्वादि दृश्यते। अदृश्यमानमप्येतत् सिद्धविमितिविस्मयः ।। * द्वयं—नियोग, फलं च ।। + तेन सहेति-उभयोरपि भावार्थसाध्यत्वात् ।। *नियोगस्य स्वतः पुरुषार्थत्वाभावात् असंपाद्यत्वम् ॥ ६ इतिकर्तव्यतायामेव विधियुक्ता। धात्वर्थेऽपि विध्यङ्गीकारे श्येनस्यापि विहितत्वप्राप्त्या अधर्मत्वं न स्यात् ।। 1 सिद्धेनिविषयाया अनुपपत्ते-ख, . 'त्यभिधायकम्-क. धी-ख. तत्र-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy