SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 99 पश्चममाह्निकम् हृदयाः सन्तः इति अर्थवादाः प्रवृत्त्यतिशयहेतवः। तेन तद्व्यापार इतिकर्तव्यतांशमस्याः पूरयतीति ।। __ एवं नियोज्यव्यापारो भाव्यः, विषयादिसमर्पकपदव्यापारः करणं, अर्थवादपदव्यापारः इतिकर्तव्यतेति सेयं त्र्यंशा शब्दभावना। सैव च विधिः॥ [विधेः भावनायाश्च सम्बन्धवर्णनम्] न च *विधेर्वाक्यार्थानन्धयलक्षणो दोष आशङकनीयः; एकप्रत्ययो पादानलक्षणया प्रत्यासत्या तदन्वितत्वा वगमात्। आहुश्च(श्लो-वा-वाक्य-79) 'विधिभावनयोस्त्वेकप्रत्ययग्राह्यताकृतः । धात्वर्थात् प्रथमं तावत् संबन्धो व्यवसीयते' इति ।। विधिर्भावनायां पुरुषं नियुङक्ते । यथाऽऽह. 'स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते' (तं-बा-2-2-9) इति ॥ तयोः कथमन्वयः स्यात् ? [विधेः प्रेरकत्वप्रकारः] ननु च त्वयैवोक्तं धात्वर्थात् पूर्वतरं तद्भावनाया विधेश्च संबधोऽव गम्यते । एकपदोपादानेऽपि धात्वर्थस्तावत् प्रकृत्यंशाभिधेयः । विधिभावने तु द्वे अपि प्रत्ययांशेनाभिधीयते इति । अतश्च *स्वच्छैव भावना . * लिङ्बोध्यविधेः, आख्यातबोध्यभावनायाश्च विशकलिततयैवोपस्थितत्वेन, प्रकृतिप्रत्ययभावाद्यभावात् आकांक्षाविरहेण कथं तयोर्वाक्यार्थेऽन्वय इत्याक्षेपः॥ + एकेनैव प्रत्ययेन लिङ्त्वेन विधिः, भाख्यातत्वेन भावना चाभिधीयते ॥ स्वच्छा--केवला धात्वार्थाननुरक्ता ।। 1 तकविता ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy