SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 91 पञ्चममाह्निकम् [कथंभावाकाङ्क्षाविवरणम् एवं 'यागेन भ क्येत्' इत्य वगते , 'व थम्?' इत्यक्ष या इतिकर्तव्यत तद्वाक्यपठिता, वाक्यान्तरनिवेदिता वा संबध्यते ।। तद्वाक्योपात्ता तावत्-यथा 'एतस्यैव रेवतीषु *वारवन्तीयमग्नि ष्टोम साम कृत्वा पशुकामो ह्येतेन यजेत' इति ।। वाक्यान्तरोपात्ता:-'वीहीनवहन्ति' 'तण्डुलान् पिनष्टि' 'समिधो पजति' 'बहिर्यजति'' 'तनूनपातं यजति' इति ॥ इतिकर्तव्यता हीष्टा दृष्टादृष्टप्रयोजना। प्रायः सर्वत्र भावार्थे कथमंशोपपादिनी ॥ दृष्टोपकारद्वारेण 'सम्बद्धा पेषणादिका। इतिकर्तव्यता ज्ञेया सन्निपत्योपकारिणी ॥ भावार्थमनुगृह्णाति या त्वदृष्टेन वर्त्मना। समिदाद्यामिकामाहुः तामारादुपकारिणीम् ॥ एवमंशत्रयाश्लेषलब्धानुष्ठानयोग्यताम् । भावनामीदृशीं प्राप्य वृत्तिविधिनिषेधयोः॥ ... 'दर्श पूर्णमासाभ्यां यजेत स्वर्गकामः' 'ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यत्र अनन्तरोक्तरीत्या एष वाक्यार्थो जात:-दर्शपूर्णमासेन यागेन स्वर्ग विवेत् अनयाऽग्न्याधानादिकयेतिकर्तव्यतयेति ॥ *वारवन्तीयसाम करणं उत्पत्तिवाक्य एव शिष्टम् ॥ 1 यजति-ख. संबन्धे-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy