SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 60 न्यायमञ्जरी ___नैष दोषः-*अर्थान्तराभिधानसामर्थ्यापादनमेव धातोविदधदुपसर्गो विशेषणं भवितुमर्हति । अनेकार्थामिधानशक्तिश्च धातुरुपसर्गेण नियतेऽर्थेऽवस्थाप्यत इति तस्य तद्विशेषणता ।। [उपसर्गाणां वाचकत्वम् ? उत द्योतकत्वम् ?] उपसर्गाः किमर्थस्य वाचका द्योतका इति । प्रकृतानुपयोगित्वात् इहतन्न विचार्यते ।। अन्वयव्यतिरेकाभ्यां तदर्थो ह्यवधार्यते। तदागमे तत्प्रतीतेः तदभावे तदग्रहात् ।। ते तु किं वाचकास्सन्तः तदवगतिमुपदधति ? किं वा द्योतकाः ? इति किमनेन ।। एवं समुच्चयादिवाचिनां चादिनिपातानां, 'वृक्ष प्रति द्योतते' इति कर्मप्रवचनीयानां च अर्थः प्रयोगप्रतिपत्तिभ्यामवधारणीय इत्यलं प्रसङगेन । [पदशक्तिविचारोपसंहारः] अयमस्य पदस्यार्थ इति किं चिन्तितेत वा । योऽर्थः प्रतीयते यस्मात् स तस्यार्थ इति स्थितिः' । स्पष्टामपि तु ये बुद्धि निरूपयितुमक्षमाः । तान् बोधयितुमस्माभिः दिङमात्रमुपदर्शितम् ।। इति प्रमाणत्वसमर्थनाय शब्दस्य किंचिद्वयमुक्तवन्तः । * विहरतीत्यादौ न हि धात्वर्थे विशेषः उपसर्गेण बोध्यते, किन्तु विलक्षण एवार्थः। तच्च वैलक्षण्यं क्वचिद्विरोधरूपमप्यस्तु । 1 के चित्स तेन-ख, स्मृतिः-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy