SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 67 पञ्चममाह्निकम् [उपसर्गादीनां वाच्यार्थनिर्णयः] उपसर्गानिपातानां 'नाम्नामिव विभागतः।। प्रयोगप्रतिपत्तिभ्यां अनेकार्थोऽवगम्यते ॥ • उपसर्गाः प्राचुर्येण क्रियायोगे वर्तन्ते-'उपसर्गाः क्रियायोगे (पा-सू. 9-8-59) इति स्मारणात् ।। -- केचित्तु नामभिरभिसम्बध्यते-यथा ईषदर्थवाचिनः 'आपिङगः' इत्यादयः। अन्य क्रियागर्भतया नाम्ना सम्बध्यन्ते। यथा-प्रगतं वयः यस्य सः *प्रवया इति ।। . अन्ये धातोविचित्रार्थतामापादयन्तः 'तद्विशेशणत्वेन' सम्बध्यन्ते । यथोक्तम् 'उपसर्गवशाद्धातुरन्तरविलासकृत् । . प्रहाराहारसंहारविहारपरिहारवत्' । . [उपसर्गाणां क्वचिद्विरुद्वार्थाभिधायित्वम् ] ननु च! क्वचिदुपसर्गो धात्वर्थमेव बाधमानो दृश्यते। यथा 'प्रस्थितः' इति गतिनिवृत्तिवाची धातुः 'प्रवृत्त गतिवचनतां नीतः प्रशब्देन । न चेदृशं विशेषणं भवितुमर्हति ।। . यिन स्वार्थाविरोधेन विशेष उपजन्यते । विशेषणं तदेवेष्टं न तु यत् स्वार्थनाशनम् ।। इति ।। * 'प्रवयाः स्थविरो वृद्धः' इत्यमरः ॥ * विशिनष्टि इति विशेषणं' इति खलुव्युत्पत्तिः ॥ ३ तद्विशेषणत्व-ख, 1 नाम्नामप्य-ख 'यथा प्रगत-ख, ' प्रत्युत-घ. प्रतिपद्यते-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy