SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ 684 मम्मामापपरीक्षा [नामी तदप्यनभिज्ञतया-पक्षस्य वैष गुणवादेन संस्तवः। * चस्वारि शृक्षा इति घेदा उक्ताः, त्रयोऽस्य पादा इति सपनानि, छे शीर्षे इति दम्पतीयजमानी, सप्तहस्तास इति छन्दांसि, त्रिधा बख इति मन्त्रब्राह्मणकल्पैः निबद्धः, वृषभ इति कामान् वर्षति, रोरवीतीति स्तोत्रशस्त्रप्रयोगबाहुल्यात् शब्दायमानः, 'महो देवो' मानाविवेशेति मनुष्यकर्तृक इत्येवमेष यज्ञः स्तुतो भवति। तद्यथा चक्रवाकमिथुनस्तनी, हंसदन्तावली, शवाल केशी, काशवसनेति' नदी स्तूयते ॥ 'ओषधे प्रायस्वैनम् ' (ते. सं. १-१-२) इति चेतनवनियोग तस्याः स्तुत्यर्थः ॥ __ 'शृणोत ग्रावाणः' (ते. सं. 1-३-१३) इति प्रातरनुवाकस्तुतिः । इत्थं नामैषः प्रातरनुवाकः प्रशस्यः, यदचेतना प्रावाणोऽपि शृणुयुः इति ॥ 'अदितिद्यौरदितिरन्तरिक्षम् ' (ते.ना. १-१३) इति गुणवादाद. प्रतिषेधः। तद्यथा लोके-स्वमेव मे माता, स्वमेव मे पिता, स्वमेव मे भगिनी, त्वमेव मे नातेति ॥ प्रसिद्धार्थकमन्त्राणामर्थप्रत्यावनक्रमः] यत्त केषाश्चिन्मन्त्राणामर्थो न झायत इति स पुरुगपराधः संभवति, न मन्त्रापराधः । अर्थावगमोपायेषु बहुषु सरस्वपि तदन्वेषणालसः पुरुषः नार्थमवगच्छति ; न पुनमन्त्रोऽत्रापराध्यति ब्राह्मणवाक्यवत् उपायतस्तदर्थावगमदर्शनात्। उपायश्च प्रथमस्तावत् वृद्धव्यवहार एव, तुल्यत्वाल्लोकवेद शब्दार्थानाम्। य एष ले किकाः शब्दाः, त एव वैदिकाः; त एव चैषामा इति ॥ ___* गोपथब्राह्मणोक्तविवरणमनुसृत्य अबरेण (मा. मा, १-२-16) विवृत्तोऽर्थोऽभूदितः ॥ किं पुनर्विद्वांसो माक्षणा इति शेषः ।। महादेवो-क. 5 लोके वेद-ब. लेनेर-4. सनीति-. 'पुरुषापराष:--.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy