SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ पातिकम् । मत्राणां मर्षवलम् 688 विनियोगे मन्त्रस्य सिद्धे, काम तद्विधायकं *वचनं अनर्थक भवतु, प्राप्तानुवादकत्वात् ; न तु प्रतीयमानः मन्त्रादर्थः त्यक्तुं युक्तः। तरिक पचनमनर्थकमेव ? नानर्थकम् , प्रतिपनार्थविषयं तु तत् ॥ अर्थवादार्थ वा तद्वचनम् ; 'यज्ञपतिमेव तत् 'प्रथयति' इति । यदनेन मन्त्रेण पुरोडाशं प्रथयति', तपक्षपति यजमानमेव प्रजया पशुमिः प्रथयतीति ॥ कचित् गुणार्थ विधानम्। यथा-+'तां चतुर्भिरादत्त' (वै. सं. ५-१-१) इति । एवं 'अग्नीदग्नीन् विहर' इत्यादावपि द्रष्टव्यम् ॥ [मन्त्राणामुच्चारमात्रार्थत्वं न युक्तम्] यत्तु नियतपदक्रमत्वात् उच्चारणमात्रोपयोगिनो मन्त्रा इतितदप्यसाधु-मीमांसकानामनादित्वावदस्य, तत्क्रमलखनानुपपत्तः। यथोक्तम् (लो. वा. १-१-३-१५०) + अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्' इति ॥ अस्माकमपि यादृक् ईश्वरप्रणीतः, तदन्यथाकरणे किमध्येतृणां स्वातन्त्र्यमस्ति? तस्मानार्थविवक्षायै मन्त्रक्रमः प्रभवति ब्राह्मणवाक्यक्रमवत् ॥ [चत्वारि शृङ्गाः' इत्यादिमन्त्राणामर्थः] यदपि चत्वारि वृक्षाः' इत्यविद्यमानार्थवचनमाशङ्कितम्* वचनं-'इति पुरोडाशं प्रथयति' इति वाक्यम् ॥ * तां चतुर्भिरिति । अत्र चतुष्टरूपगुणलाभार्थ तथा विधानम् । एवं 'मनीदनीन् विहर' इत्यत्र संस्कारोबोधनार्थत्वमुक्तम् (जै. स. १-२-७)। अन्यथेत्यादि। वेदस्य एकपुरुषाधीनस्वे तत्तेन कदाऽप्यन्यथाऽपि कियेत। बहमीनत्वे तु एकेनान्यथा पाठेऽपि इतरे तत्परिहरेयुः। मत: बेदः मनादिपरंपरया बहुभिः पव्यत इत्यनादिर्वेदः ॥ तदन्यथाकरणे-माम्ययाकरणे ॥ विनियोग-ख. सिदे:-ख. प्रथयति-ख. 'राधते-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy