SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 680 मन्त्रप्रामाण्यपरीक्षा न्यायमञ्जरी वाक्यक्रमनियमाञ्चाविवक्षितार्थान मन्त्रानवगच्छामः । नियतपदक्रमा हि मन्त्राः पठ्यन्ते । यद्यर्थप्रतिपादनेनोपकुर्युः, नियतक्रमाश्रयणमनर्थकं स्यात , कमान्तरेणापि तदर्थावगमसंपत्तेः । [मन्त्राणामर्थविवक्षाऽपि क्वचित् न संभवति] इतश्चाविवक्षितार्था मन्त्राः। अविद्यमानार्थप्रकाशिनो हि केचिद्दश्यन्ते। यथा 'चत्वारि शृङ्गाः त्रयो अस्य पादाः द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा वद्धो वृषभो रोरवीति महो देवो मानाविवेश' (ते. ना. १० -१) इति। न हि चतुःशृङ्गं त्रिपाद विशिरस्कं लप्तहस्तं किश्चिद्यक्षसाधनमस्ति, यदनेन 'प्रकाश्येत '॥ अचेतने चेतनवब्यवहारः विरुद्धः] इतश्चैवम्। अचेतन प्रैषप्रदर्शनात्- 'ओषधे त्रायस्वैनम्' (ते. सं. १-१-२) इति। न ह्योषधिर्बुध्यते-त्राणाय नियुक्ताऽस्मीति। 'शृणोत ग्रावाणः' (ते. सं. १-३-१३) इति चोदाहरणम् । न ह्यचेतनाः प्रावाणः श्रोतुं नियुज्यन्ते ॥ [अर्थविप्रतिषेधश्च क्वचित्] अपि च ' अदितिौरदितिरन्तरिक्षम् ' (ते. भा. १-१३) इति विप्रतिषिद्धमभिवदन्ति मन्त्राः। कथं सैव द्यौः, तदेवान्तरिक्ष भवितुमर्हति ॥ क्वचिन्मन्त्राणामर्थ एव नास्ति] केषाश्चिञ्च मन्त्राणां अर्थो ज्ञातुमेव न शक्यते । ते कथमर्थप्रकाशनेनोपकुर्युः? 3 'अम्यक्सात इन्द्र ऋष्टिः' (ऋ.सं.२-४) इति । 'सृण्येव जरीतुर्फरीतु' (ऋ.सं. ८-६-२) इति । 'इन्द्रः सोमस्य 'काणुका'' (ऋ.सं. ३-३-९१) इति च । तस्मादविवक्षितार्था मन्त्राः ॥ * यशसाधनं--द्रव्य, देवता वा ।। * प्रैषः-नियोग इति वक्ष्यसि (पु. 684)॥ 1 प्रकाश्यते-क. 'मत--ख. अस्य क्षात-ख. 'कारका-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy