SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ 070 • भाविकम् ४] मबाण प्रामाण्याक्षेपः | লোকৰিআ]। * मथेदानी मन्त्रा विचार्यन्ते-कं भर्थप्रकाशनद्वारेण विष्यर्थोपयोगिता तेषाम ! उतोचारणमात्रेण ? । इति ।। | সেফবিশ্বাবাসনহা, মামান] ननु ! उभयथाऽपि प्रामाण्याविशेषात् किं तद्विचारेण? न ही शास्त्रं घेदस्यार्थविचाराय मीमांसावत् प्रवृत्तम्। थपि तु प्रामाण्यनिर्णयायैवेति-सत्यम्, प्रामाण्य'निर्णयायैवेदं शा प्रवृत्तम्भविषक्षितार्थत्वे तु मन्त्राणां अप्रतिपादकत्वलक्षणमप्रामाण्यमेव भवेत् । सामान्यात वेदनाह्मणवाक्यानामपि तथाभावप्रसङ्ग इति वेदस्य कर्मावबोधार्थत्वं हीयेत। न च संशयविपर्ययजननमेवाप्रामाण्यम् ; $ अज्ञानजनकत्वमप्यप्रामाण्यमेव ।। [चारणमाबादेव सार्थक्यं मन्त्राणामिति पूर्वपक्षः] तदुच्यते-उधारणमात्रोपकारिणो मन्त्राः, कुतः१ तथा विनियोगोपदेशात् - 'उरु प्रथा उरु प्रथस्व इति पुरोडाशं 'प्रथयति' (वा. सं. 1-२२) इति । यद्यर्थप्रकाशनोपकारिणो मन्त्राः , सामथ्यादेव प्रथनोपयोगी मंत्रोऽयमिति किमर्थ प्रथने विनियुज्यन्ते वचनेन! यथा ||साक्षः पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते ॥ 'अग्नीदनीन् विहर' इति च करोत्यवासी ऋत्विक् पाअग्निविहरणम् , किं पचनेन ? उधारणमात्रोपकारिणि मन्त्रे तदुधारणादेवार किञ्चित् उपकारजातं कल्प्यते ॥ ... तदर्थशामात्' (जै.सू. १-२-३१) इत्यायुक्तं विचारं संगृह्णातिमथेत्यादि। उच्चारणमात्रेणेति । विभ्यर्थोपयोगिता इत्यावर्तते ।। सामान्यात् --वेदस्वसाम्यात् ॥ भज्ञानजनकत्व-ज्ञानाजनकत्वम् ॥ || साक्षः-भक्षशब्दोऽत्र चक्षुर्गोलकपरः॥ पा अनिविहरणं-मनीन्धनादि। पतदेव कार्य मनीष:-माविविशेषस्व ॥ 1निर्णयायेद-ख. प्रथयति-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy