SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ 618 अर्थवादानां प्रामाण्यम् [म्पायमवरी कचिदर्थवादानां संशयनिवर्तकत्वम् ] कवित् विधिवाक्यस्यार्थसन्देहे अर्थवादात्मकात् वाक्यशेषात् तनिश्चयो भवति । यथा- 'अक्ताः *शर्करा उपदधाति' (ते. प्रा. ३-१२-५) इत्यञ्जनद्रव्ये घृततैलवसादिमेदेन संविद्यमाने 'तेजो वे घृतम्' (ते. प्रा. ३-१२-५) इत्यर्थवादात् घृतेनाकाः शर्करा उपर्षया इति गम्यते ॥ [भर्थवादविचारोपसंहारः] इत्यर्थवादा विधिनैक्यभावात् तिद्वत्प्रमाणत्वममी भजन्ते । अस्ति प्रतीत्यन्वयिता हि तेषां क्वचिश्व कार्यान्वयिता तु दृष्टा ॥ १३९ ॥ यद्वा स्वरूपपरतामपि संस्पृशन्त.' . प्रामाण्य वर्म त इमे न परित्यजन्ति। . नैयायिका हि पुरुषातिशयं वदन्तः वृत्तान्तवर्णनमपीह यथार्थमाहुः॥ १४० ॥ आदित्ययूपषचनादिषु तु स्वरूप याथार्थ्य मित्थमुपपादयितुं न शक्यम्। . गौणी तु वृत्तिमवलम्ब्य कृता तदर्थ व्याख्येति तेष्वपि न विप्लवनावकाशः ॥ १४१ ॥ निर्देशात् , मप्रातत्वाचेत्यर्थः। मात्रेयग्रहणं पूजार्थम् ॥ * शर्कराः--इष्टकाः ॥ तत्-विधिवाक्यवत् ॥ कवित्-'प्रतितिष्ठन्ति ह' इत्यादौ ॥ पुरुषातिशयेति। महष्टविशेषाधीनदेवताविग्रहायणीकागत् तदेशे स्वरूपपरत्वेऽपि न हानिरित्यर्थः । संस्पृशन्ति-स. वर्म-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy