SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ४ अर्थवादानां प्रयोजनम् 673 [मर्थवादानामावश्यकता] अत एव 'प्रमाणो पयोगित्व मेषामाचक्षते', न प्रमेयोपयोगित्वम् । केवलविधिपदश्रवणे हि न तदाद्रियन्ते यज्वानः। तत्र विधि विभक्तिरवसीदति । तां निमजन्तीमिव अर्थवादजनितकर्मप्राशस्त्यप्रत्ययः उत्तनाति। 'सर्वजिता यजेत' इत्यतः न तथाविधः श्रद्धातिशयो भवति, यथाविधः 'सर्वजिता वै देवाः सर्वमजयन् सर्वस्याप्तयै सर्वस्य जित्यै सर्वमेवैतेन सर्व जयति' (ता.बा. २६-७-२) इत्यर्थवादपदेभ्यः। लोकेऽपि 'इयं गौः क्रेतव्या' इत्यतः न तथा क्रेतारः प्रवर्तन्ते, यथा 'एषा बहुस्निग्धक्षीरासुश्लीला, सापत्या, 'अनघ'प्रजा च' इत्येवमादिभ्यः स्तुतिभ्यः। स्वानुभवसाक्षिकोऽयमर्थः॥ [अर्थवादाश्रवणस्थलेऽपि अर्थवादकल्पनम् ] अत एव केचित् अश्रुतार्थवादकेऽपि विधिवाक्ये तत्कल्पना मिच्छन्ति, यथा कचित् अर्थवादात् विधिकल्पनमिति । यथोक्तम् (तं. वा. १-४-१३)___ 'विधिस्तुत्योः संदा वृत्तिः 1 समानविषयेष्यते' इति । अनधिगम्यमान विधि सम्बन्धाच्च अर्थवादात् विधिरुन्नीयते, न गम्यमानसम्बन्धात् ॥ * अवसीदति-क्लेशसाध्यत्वादिज्ञानेन, न निरङ्कुशा भवति । विचित्--'प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति' इत्यादी। विधिः, रात्रिसत्रस्येति शेषः॥ समानेति। यत्र केवलं विधिः, तत्रार्थवादेनापि भाग्यम् । यत्र केवलमर्थवादः, तत्र विधिनापि भाष्यम् ।। ननु तईि 'वायुर्वै क्षेपिष्ठा देवता' इत्यादावपि विधिः कल्पनीय स्यादित्यत्राह--अनधिगम्यमानेति ॥ विभक्तेः शक्ति-ख. 4 अनव-ख. 1 प्रामाण्यो-ख. माचक्षते-ख. अनधि-ख. "विधिवाक्य-ख. NYAYAMANJARI 43
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy