SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ किम् ४] array विसंवादादिपरिहारः 665 १ 'न च नियोगः' वाक्यार्थ एव अपूर्वशब्दवाच्यः तस्योपरिष्टादपाकरिष्यमाणत्वात् (५ आह्निके) || नापि यो यागमनुतिष्ठति, तं धार्मिक इत्याचक्षत इति यागादिसामानाधिकरण्येन प्रयोगात् स एव धर्मशब्दवाच्य इति युक्तं वक्तुं तस्य क्षणिकत्वेन कालान्तरे फलदातृत्वानुपपत्तेः । सामानाधिकरण्यप्रयोगोऽपि चैकान्ततो नास्त्येव ॥ - यागदानादिना धर्मो भवतीत्यपि लौकिकाः । प्रयोगाः सन्ति ते चामी संस्क्रियापचसाक्षिणः ॥ १३१ ॥ - एवं 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ' ( तै. सं. ३-५-३६) इति वैदिकोऽपि प्रयोगः तद्विषय एव व्याख्येयः ; तस्य स्थायित्वेन कालान्तरे फलदान योग्यतोपपत्तेः ॥ संस्कारो नुगुणः स्थायी तस्माद्धर्म इति स्थितम् । तस्माच्च फलनिष्पत्तेः न चित्रादौ मृषार्थता ॥ १३२ ॥ [ यज्ञायुधिवाक्ये विसंवादपरिहारः ] raft carrierra प्रत्यक्षविरुद्धत्वमुपपाद्यते स्म - भस्मी - भावोपलम्भात् कायस्येति (पु. 651 ) - तदद्व्यसमीचीनम् - एष इति शरीरा मेदोपचारेण आत्मन एव निर्देशात् । तस्य च स्वर्गगमनं भवत्येव । गमनं च तदुपभोग एव तस्योच्यते - यथा शरीरादियोगवियोगी जन्ममरणे इति । न तु व्यापिनः परिस्पन्दात्मक क्रियायोग उपपद्यते । ज्ञानचिकीर्षाप्रयत्नसमवायश्च तस्य कर्तृत्वमिति वर्णयिष्यते (९ आह्निके) । यज्ञायुधसम्बन्धोऽपि स्वस्वामिभावादिः * तद्विषय:- स्थायिसंस्कारविषयः । तथा च तादृशधर्मसाधनत्वात् दीनामपि धर्मस्वयपदेश इत्याशयः ॥ + ननु यदि आत्मन: क्रियैव नास्ति, तर्हि कथं करोतीत्यादिव्यपदेश इस्याह - ज्ञानेति ॥ ' न चानियोग:
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy