SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ 664 वेदप्रामाण्याक्षेपसमाधानम् [न्यायमश्री *स यागदानहोमादिजन्यो धर्मगिरोच्यते । ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥ १३० ॥ [इतर दार्शनिकरीत्या धर्माधर्मस्वरूपम् ] कापिलास्तु अन्तःकरणस्य बुद्धेः वृत्तिविशेषं धर्ममाहुः । आईताः पुण्यपुद्गलान् धर्मत्वेन व्यपदिशन्ति । शाक्य भिक्षवः चित्तवासनां धर्ममाचक्षते । | वृद्धमीमांसकाः यागादिकर्मनिर्वर्त्य अपूर्व नाम धर्ममभिवदन्ति । यागादिकमैव + शावरा ब्रुवते । वाक्यार्थ व नियोगात्मा अपूर्वशब्दवाच्यः, धर्मशब्देन च स पचोच्यते इति \ प्राभाकराः कथयन्ति || [पुद्गलादिवादानां असामञ्जस्यम् ] तत्र पुण्य पुद्गल - वृत्तिपक्षयोः कपिलाई गन्धक स्थितयोः तन्मतनिरासादेव निरासः ॥ आत्मनश्च समर्थयिष्यमाणत्वात् तस्यैव वासना, न चेतस इति सौगतपक्षोऽप्ययुक्तः ॥ स्वर्गयागान्तरालवर्तिनश्च स्थिरस्य || निराधार स्थापूर्वस्य निष्प्रमाणकत्वात् जरजैमिनीयप्रवादोऽप्यपेशलः । 'अपि च फलस्य दुत्पत्स्यमानदशा, यागस्य वा शक्तिः अपूर्व शब्देनोच्यते ॥ अपि च-ग * सः - संस्कारः ॥ + वृद्धमीमांसकाः - जैमिनिप्रमुखाः ॥ + शाबरा इति । 'द्रव्य क्रियागुणादीनां धर्मत्वं स्थापयिष्यते' वा. १-९-२-१३ ) इति वार्तिकम् || ई प्राभाकराः --- प्रकरणपञ्चिकायां वाक्यार्थमातृकाप्रकरणे विस्तरेणेदं निरूपितम् ॥ || निराधार इति । अपूर्वः खलु नात्मधर्मस्तन्मते । आत्मधर्मस्तु अस्भत्सिद्धान्त एव । अपूर्वं स्वतंत्रमेव तन्मते । एतदेवोपपादयश्स्यनन्तर वाक्येन ॥ 1 उत्पत्स्यमानदशा- नैयायिकानां प्रागभाव एव सः ॥
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy