SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ 662 वेदप्रामाण्याक्षेपसमाधानम् न्यायमरी द्वगाल आमप्यतयैव पशवः काम्यन्ते । तम्मान 'वारिदः तृप्तिमामोति सुसमक्षयमनदः' इत्यादिवननोपदिप्रसामान्यसुखसाधनादृष्टनिबन्ध नैवेयं इहाकृतकर्मणां वृष्टिपश्वादि'संपत्तिरिति' न बृहस्पति मतवत् अकर्मनिमित्तं फलम। नाए कर्मफललाध्यसाधनभावनियमव्यवहारोल्लनभिति ।। [कारीर्या अपि भनियतकालफलकत्वमेव। यश्च कार्याः क्वचित्फलावसंवादे समाधानमुक्तं (श्लो-वा-चित्रापरि-१-१-५/---- 'फलति यदि न स तत्कदाचित्तदेव ध्रुवमपरमभुक्तं कर्म शास्त्रीयमास्ते' इति तेन साऽप्यनियतफलैव स्यात् । न हि तत्कर्मान्तरं +आसंसारं प्रतिबन्धक भवन्ति। फलोपभोगाद्धि तम्यावश्यं क्षयेण भवितव्यप। प्रतिबन्धके च क्षीणे कारी वफलं तदा दातत्यमेव । साऽप्यदत्तकला न श्रीयन पवेत्यधं जन्मान्तरे तत्फल संभवात् तस्या अपि अनियतफलत्वम् ॥ अनेन व कारेण चित्रादेरप्यनियनफलत्वं अस्माभिरिष्यत एव, यत्र सम्यक्प्रयुक्तायामपीष्टौ कर्मान्तरप्रतिबन्धादेव पशूनामनुपलम्मः कल्प्यते। मिर्वथा सद्यःफलत्वमात्र समानयोगक्षेमा कार्या चित्रष्टिः ॥ [ऐहिकफलानां सर्वेषामप्यनियतकालफलकत्यमेव ] एनेन ब्रह्मवर्चसवीर्यानाद्यनामादिकामेष्योऽपि व्याख्याताः। तस्मात् यथाश्रुतं गौतमं बोद्धव्यम ॥ * न ह्यन्यफलकं कर्म' (पु. (558) इत्यादेः समाधान-नापीति ॥ + आसंसार--माप्रलयमिति यावत्। तदा- प्रतिबन्धकक्षये ॥ । सर्वथेत्यादि कारीरी सयः फलप्रदा, चित्रा तु अन्तत: एतजन्मनि इत्येतावानेव विशेषः, न तु अनियतफलस्वादिकमित्यर्थः ॥ यथाश्रुतं --मोदक्षमम। जन्मान्तरकृतचित्रादिमिरव तसरफललाभादिति हेतुः। गौतमसूत्र कर्मपदं कमसामान्यपरमिति वा ॥ संपदिति-ख. तस्या-ख
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy