SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ माह्निकम् ४] चित्रादेरनियतफलस्वनिरास: 661 " C कामयेत वर्षुकः पर्जन्यः स्यादिति ★ नीचैः सदो मिनुयान् ' (मै, सं. ३-८-९) इत्यादी, तत्र पारलौकिकफलत्वं स्यात् । +' यदि च श्वोभूते जुहुयात्' इति वचनमहिम्नैव फले सद्यस्त्वमात्रमधिकं, 'भवतु, न तु तादृशवचनरहितानां कर्मणां विस्पष्टसिद्धमcherrori raर्तते ॥ 1 [ साधारणत्वमपि वृष्टिपश्वोः समानम् ] यत्पुनः बहुसाधारणत्वेन वृधेरैहिकत्वमुच्यते - तदपि पश्वादौ समानम् - न ह्यात्मम्भरिरेव ) यजमानो भवति तस्यापि ' || ' स्ववासिनी' कुमारातिथिभृत्यादिभोजनपूर्वक || स्वभोजननियमोपदेशात्। बहुतरोपकारकत्वं तु प्रेरित्यलं तुलया || प्रत्यासत्वमपि फलद्वयस्य समानम् ] प प्रत्यासन्नत्वेन काम्यमानत्वात् वृष्ठे रैहिकत्वं' कथ्यतेतदपि तादृगेव - पश्वादेरपि तथैव काम्यमानत्वात् । तत्रावग्रह विहितसन्तापतया प्रत्यासन्नत्वेन वृष्टिरभिलष्यते : इहापि दौर्गत्यो 本 * नीचैर्मिनुयात् किञ्चिन्नीचैः प्रमाणकं कुर्यात् ॥ +' यदि च' इत्यादिः 'यदि न वर्षेत्' इत्यादि: पूर्वोक्तवाक्यस्य . (पु. 657 ) स्वकल्पितः संग्रहः । एवमुत्तरत्रापि यथायथं प्राह्मम् ॥ I 1 ' सद्यस्त्वमात्रं ' इत्यत्र मात्रपदार्थस्यैव विवरणं न त्वित्यादि । कारी परं यागसमनन्तरमेव वृष्टिरिति वचनबलात् भवतु । परं तु तारशवचनाभावमात्रात् चित्रादीनां अनियतफलकत्वं तु न कल्पयितुं शक्यमित्यर्थः ।। 8 यजमानः - चित्रायजमानः ॥ || स्ववासिनी - ' चिरण्टी तु स्ववासिनी -- प्राप्तयौवना पितृमेहस्था कन्या ।। || नियमोपदेशात् ' एक: स्वादु न भुञ्जीत', 'पुत्रैर्दारख भूत्यैख स्वगृs परिवारितः । स एको मृष्टमभातु' (रा. मा. ०५-३४) इति एकाकि भोजननिषेधो दृश्यते ॥ 1 भवतु - ख. स्ववासिन:- क. 3 रैहिक का रिस्वं क
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy