SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ 600 ইমামল্যাঞ্জীবনাখাল न्यायमचरी _* तस्मात् साऽप्यनियतफला भवतु ॥ [चित्राकारीयों: न कश्चन विशेषः 1 अथ सस्यसंपत्संपाचसुखसंभोगसाधनभूतादृष्टनिमित्ता 'वृष्टिः अद्याकृतायामपि कार्यामिति. मन्यसे ; तर्हि दधिक्षीरादिभक्षण सुखाश्शेषिकर्मनिमित्तकः पशुलाभो भविष्यति अकृतचित्रायागानाम् । ||कारीर्यधीन ओदनः, 'चित्राधीनं दधीति, दध्योदनभोजनसुखसाधनाइष्टकारिता पशुवृष्टिसृष्टिर्भवतु ॥ [चित्राकारीर्योः वैलक्षण्यशङ्का, समाधानं च] अथ शृङ्गग्राहिकया पशुफला चित्रेतिरुपदिश्यते, तेन न सुखसामान्या क्षेपककर्मनिबन्धनः पशुलाभः; एवं तर्हि वृष्टावपि शृङ्गप्राहिकया कारीरी पठ्यत एवेति वृष्टिरपि सामान्यादृष्टनिबन्धना मा भूत् ॥ [कारीरीष्टेः नियतकालस्वेऽपि सर्वेषां तथा न वक्तुं शक्यम् ] अथ 'न यदि वर्षेत् , श्वोभूते जुहुयात्' इत्यादिवचनपर्यालोचनया तस्यामैहिकफलत्वमुच्यते ; यद्येवं यत्र ताशं वचनं नास्ति 'यो वृष्टिकामः स सौभरेण स्तुवीत' (ता. बा. ८-८-१८) 'यदि * तस्मात्-तुल्यन्यायत्वात् ॥ +सापिकारीर्यपि। * वृष्टे: अष्टविशेषवशालाभो वक्तं शक्यते, वृष्टेः देशसामान्यफलत्वात् । चित्रा तु न तथेति शङ्कते -अथेति ॥ सुखाक्षेपीति। तादृशमुखान्यथानुपपत्तिप्राति यावत् । सुखप्राप कति वा॥ . किमुत ! एकादृष्टाधीनस्वमपि पशुवृष्टयोर्भवितुमर्हतीत्याह-कारीरीति। कारीरीसाध्यः यः ओदमः, स इत्यर्थः । एवमुत्तरत्रापि ॥ ॥ शृङ्गग्राहिकया-ऐदंपर्येण ।। 1कारीरीष्टि:-ख. चित्रादीनां-ख. 'क्षेपकर्म-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy