SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ वेदे दोषपरिहार: [कार्यादौ प्रत्यक्षादेव फलनिश्चयः ] ननु ! न कदाचिदपि कर्मसमनन्तरमेव फलमुपलब्धमिति, तददर्शनमेव तदनृतत्वकारणम्, न कारणवैगुण्यमिति तदयुक्तम्अविगुणायां काय प्रयुक्तायां सद्य एव वृठेर्दर्शनात् । न च तत् काकतालीयम; आगमेन, अन्वयव्यतिरेकाभ्यां च * तत्कारणत्वदर्शनात् ॥ आडिकम् ४] पुत्रादिस्त्वैहिकमपि फलं वस्तुस्वभावपर्या टोचनयैव न सद्यो भवितुमर्हति । न हि नभसस्तदानीमेव वृष्टिरिव निपतति पुत्रः, स्त्रिपुस संयोगकारणान्तरसभ्यपेक्षत्वात् 'तदुःपत्तेः' । पश्वादि'प्रातस्तु कस्यचित् 'अदूर' कालेऽपि दृश्यते, प्रतिग्रहादिना । तथा ह्यस्मत्पितामह एवं ग्रामकामः सांग्रहण कृतवान् स इष्टिसमाप्तिसमनन्तरमेव गौरमूलकं ग्राममवाप ॥ T [ यागजन्यफलस्य दृष्टकारणकत्वं न वक्तुं शक्यम् ] ननु ! एवं तर्हि प्रतिग्रहाद्येव दृएं कारणमस्तु पश्वादेः । पुत्रस्य च स्त्रीपुंसयोग ' । किनिष्टेः कारणत्वकल्पनया ? इति - मै बोच:- सत्स्वपि च दृप्रेषु कारणेषु तददर्शनात् इतिप्रयोगानन्तरं चैतद्दर्शनात् इष्टिकृतं स्त्रीपुंसयोगादिकारण ' त्वमिति ' निश्चीयते । किञ्च - 'नाद' साम्येऽपि फलभेदतः । कुं न युक्त तत्प्रतिः दृकारण नात्रजा ॥ ११८ ॥ 653 * तत्कारणत्वदर्शनात्, कारीर्या इति शेषः ॥ + स्त्रीपुंसेति । ' भचतुरविचरखीपुंस' इति निपातः ॥ ग्राममवाप, प्रतिग्रहादिति शेषः । गौरमूलमिति ग्रामनाम ॥ 5 S सरस्वपीति । इष्टयनुष्ठानपर्यन्तं यानि कारणानि दृष्टान्यासन् बैः फलादर्शनात्, इष्टयनुष्ठानानन्तरं तैरेव फलदर्शनाच्च प्रतिग्रहस्थले इष्टिकृतः ग्रामदानुः तादृशबुद्धिसंयोग इत्येव वऋव्यमित्यर्थः ॥ || इष्टिकृतं - इष्टिसमनन्तरकृतम् ॥ 'उत्तर- ख. ' उत्पत्तेः-क. 'कृष्णध्ययनादि - क. 3 पुंयोग:- क. " मिति-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy