SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ 650 अतृत्वादिभिः वेदप्रामाण्याक्षेत्र: न्यायमञ्जरी ___ [चित्रादिकर्मणां फलव्यभिचारसमर्थनम् ] ननु च ! यः पशुकामः स इटिं कुर्गत् -इतीयागेय वाक्यार्थः। तत्र यागात् पशो भवन्तीत्यतत्व * 'दुरुपपादन । ते च भवन्तोऽ. प्यनन्तरमेव भवन्तीत्येतत् दुरुपादतरम्'। अतः कथं न सत्यार्थत्वं चित्रादिवोदनानाम् उच्यते- यावजीवं यजेत' 'यावजो जुहुगत्' इति जीवनवत् । असाध्य मानाशुकामनैव नाधिकारि विशेषणं भवितुम कि। पशूनां ततः कर्मणः सिद्धिमनव. बुध्यमानस्य तत्राधिकार पत्र न संय इति निप्यने एतत् । अनन्तयमपि कर्मस्वभावार्ग टोचनेनैव गम्यते, समनन्तरफलत्वेत कर्मगां दृष्टत्वात् । प्राइच यहा तावदियं विद्यमानाssसीन, तदा फलंन दत्तवती यदा फटमुत्पद्यते तदाऽसौ नास्ति, असती कथं फलं दास्यति?' इति ॥ अपि च कालान्तरे फटस्थात् प्रत्यक्षं कारणमुपलभ्यतेसेवादि। मिश्च कारणे हसनिको नाम सक्षनाएः अदृष्टं चित्रादिकारण कल्पयेत? तस्मादसत्या:चित्रादिचोदनाः, प्रत्यक्षा दुरूपपादमिते। न हि तत्र गागस्य पशुसासन अक्षरतो लभ्यते। भार्थिकत्वे च जन्मान्तरीय सपि फलं भवितुमतीति कथं व्यभिचार इत्यर्थः । अपाध्यनाने जीवनात पशु: न हि सिद्धः, किन्तु साध्यः। अतः साध्यमा-पालनव ओषणं, न स्वसाध्यमानपशुकामना। यतश्च पशुस्साध्यमानः, यतश्च तरकामनावताऽनुष्टीयते. तत एव यागस्य पशुसाधनस्त्वं सिद्धमित्यर्थः ।। अस्तु साध्यसाधनमाय: तु कालान्तरफले वापि घटरः इत्यत्राहआनन्तर्यमपीति। न हि जन्माभरपदेशेन यज्ञामनुतिग्रन्तीति भावः । आह चेति। लोक इति शेषः॥ || अन्यत् कारणं इत्यन्वयः ।। लेवा - राज सेवा ॥ ताबदुपाच-स्त्र. न भवन्ती-क. 'पादनम-ख. 'एव इति-स्वा.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy