SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 648 आगमनाम ग्यनिरूपणम् শামী 'तदुरदेशेषु न प्रत्येतव्यम्' इत्येर वा यदुपदिश्यते. तत् प्रतिविहिलमेष, पूर्वपक्षवचन मूलत्वात् लोकायतदनस्य। तथा च तत्र उत्तरब्राह्मण भवारे 'नवा अरे अहं मोवी मे अविनाशी या अरेऽस्मारमा मात्रासंसर्गस्त्वस्य गवति' (बृ. ४-४-१२-१३) इति । तदेवं पूर्वपक्षवचनमूलत्वात् लोकायतशास्त्रमपि न स्वतन्त्रम् । उतरवाक्यप्रतिहतत्वात्तु दनादरणीयम् । बौदाद्यागमधाकिमतया बैलक्षणयम शास्त्रान्तराणां तु पूर्वपक्षवाक्यमूलत्वल्पतं अयुक्ता। समनन्तरमेव तत्प्रतिपक्षवचनानुपलम्धेः इत्यतः वेद मूलत्याद 'सगमाः' प्रमाणम्। | [ মালাশা কবিতামানা ও কম ] सर्वागमम्माणत्वे नन्येवमुपादिते । अहमप्यद्य यत्कञ्चिन्न आममं वयामि चेत ॥ १०७ ॥ तस्यापि हि प्रमाणन्यं दिनः कतिपय भवेत : तस्मन्नपि न *पूर्वोकन्यायो भवति दुर्वचः ॥ १०८ ॥ जगत्पुस्तक लेखित यद.पे तदगि शिञ्चिांदेदानी केनापि धूर्तेन 'प्रख्याप्यते-- मह नयागम इति। तत्राप्याप्त पय प्रणेता कल्प्य. साम ! यादृशं तादृश बांदकं वचनमुव्यता मूलभूत म त..... नैतदस्त्यविगीतां ये प्रसिद्धि प्रापुरागमाः। कुतश्च बहुभिर्यवां शिरिह परिग्रहः ।। १८९५ अद्य प्रवर्तमानाश्च नापूर्या इव भान्ति ये। येषां न मन लोभादि ये नोजिते ज॥ ११.!" * पूर्वोक्तन्यायः -- शास्त्रान्तरादा संवादः' इत्या अनुपदभेवन । + नैतदित्यादि। अयमाशयः-प्राचीनो वा नवीनो वा भागमः विषानुगुगो यः स एव स्वयं प्रतिहितो भवति. अननुगुगश्च स्त्रय नइ पर, वेति अनाद्यनुभवसिद्धेऽस्मिन् विषये नास्मानितन्य किञ्चिदिति । 'सर्वागम: स्व. अन्याय-ख. महाजनसमूहे ये--व.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy