SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ भाहिकम ४] 647 * निग्रन्थकथित 'तपस्सचिवत 'स्वज्ञानशंसी चामनुवादो दृश्यते ' मुनयो वानरशनाः' ( तै. आ. २७) इति । एवं रक्तपदपरिग्रहभस्मकपालचारणादिमूलमप्यभियुक्ता लभन्त एव ॥ मन्वादिस्मृतिवत कर्तृसाम्यस्यासंभवेऽप्यतः । प्रमाणं वेदमूलत्वात् वाच्या ' सर्वागम'स्मृतिः ॥ १०५ ॥ कोकावतानमाप्रामाण्यम् ततश्व 66 'यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः । सर्वोऽभिहितो वे सर्वज्ञानमयो हि सः " इत्यत्र यथा मनुग्रहणं गौतम-यम- आप संवर्तकादिस्मृतिकारोप'. लक्षणम्, एवं अईत्- कपिल-सुगता द्युपलक्षणपरमपि व्याख्येयम् ॥ [लोकायत मतस्य अनुपादेयत्वम् ] नतु च ! लोकायता द्यागमेऽव्येवं प्रामाण्यं प्राप्नोति । 'विज्ञानघन एवतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति' (बृ. ४-४ -१३) इति वेदमूलदर्शनात् । ततश्च लोकायतदर्शने प्रमाणभूते सति स्वस्ति सर्वागमेभ्यः ! उच्यते 1 न हि लोकायते किञ्चित् कर्तव्यमुपदिश्यते । वैतण्डिककथैवासौं न पुनः कश्चिदागमः ॥ २०६ ॥ ननु च ! 'यावज्जीवं सुखं जीवेत्' इति तत्रोपदिश्यते । एवं 'स्वभावसिद्धत्वेत, अत्रोपदेशवेफल्यात्', 'धर्मेो न कार्यः ', निर्मन्थाः -- जैनाः ॥ + वातरशताः दाताशनाः -- तपस्विनः ॥ न हीत्यादि । तथा च पारलौकि रुकर्तव्यानुपदेशात् लोकायतं न श्रमाणमित्यर्थः । ननु वस्तु अतिमन्दाधिकारी पारलौकिकर्माधिकृतः, स तु ऐहिकाद्वा न प्रच्युतो भवेदिति कहगयैव लोकायतोपदेश इति कुतो न स्वादिति बेद, अस्तु कामं तथैव । न तावता इतराप्रामाण्यम् ॥ 1 वचसः चित्त-ख. बागमो - ख. 5 प्रमाण-स्त्र. " सर्वागमा - ख. ३ कातिकादिस्मृत्यन्तरोप- ख. 6 'न-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy