SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ 614 आगमप्रामाग्यनिरूपणम् बावमारी [सर्वागमानामपीश्वरकृतरवपनः) अन्ये मन्यन्ते-सर्वागमानामीश्वर एव भगवान् प्रणेतेति। स हि सकलप्राणिनां कर्मविधा अनेकप्रकारमवलोकयन् करुणया ताननुग्रहीतुं अपवर्गप्राप्तिमार्ग बहुविधमुत्पश्मन आशयानुसारेण कैवांचित् काचेत् कर्म ण योग्यतामवगम्य तं तमुपायमुपदिश्यति । स्वविभूतिमहिम्ना च गानाशरीरपरिग्रहात् स एव संज्ञाभेदानुषः गच्छति। अन्निति, कपिल दृसि, सुगत इति स एवोच्यते. भगवान् । नानालकल्पनायां यत्नगौरवासनात् ॥ बुद्धस्य भगवदवतारस्वम् ननु ! वुद्धः शुद्धोदनस्य'राज्ञ'ऽपत्यम् स कथमीश्वरो भवेत् ? परिहतमेतत् भगवता कृष्णद्वैपायनेन (गी. ४----- 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! अभ्युत्थानमधर्मस्य तदाऽऽत्मा सृजाम्यहम्' इति ॥ शरीरमेव शुद्धोदनस्यापत्य, नान्मा । अतः प्रतियुगं विष्णुरेव भगवान् धरूपाव तरतीत्यागमविदः प्रतिपन्नाः ॥ वैदिकबोदाद्यागमयोविशेषः ननु! वेदसमानकतरेषु पिआगमान्तरेषु कथं तिाहशो महाजन प्रत्ययो ना स्त? एवं नास्ति - तेन वर्मना भगवता कतिपये प्राणिनः अनुगृहीताः, ये तादृश आशयो लक्षितः। वैदिकेन या शूद्र : तेऽपि यान्ति परां गतिम्' (गी. ९-४.), 'अपि चेत् सुद्गगारः मते मामनन्यभाक् । साधुरेव स मन्तव्यः' (गी, ९-४२) इत्यादिवदित्यर्थः । * धर्मरूपेणेति 'रामो विग्रहवान धर्मः' (रा.बर. ३८-९३), 'कृष्णं धर्म सनातनम् ' इत्याद्यत्र स्मर्तव्य । । + आगमाननरेपु-चौदाद्यागमे ।। ताश.....यादृशो वेदस्य तादृशः । अपत्यम्
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy