SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 642 आगमप्रामाण्यनिरूपणम् |न्यायमभरी तद्भाये प्रामाच्याविरोधात्। न च *'हृदयक्रोशन हेतुकर्मोपदेशात् आगमान्तराणामप्रामाण्यम् ; तस्यामामाण्यतायां अप्रयोजकत्वात् ॥ विचिकित्सा हि नृशिरःकपालाद्यशनेषु या । साऽप्यन्यदर्शनाभ्यासभावनोपनिवन्धना ॥९७॥ तथा च शान्त चत्तानां सर्वभूतदयावताम् । पेदिकीप्वरि हिंसासु विचिकित्सा प्रवर्तते ॥९८.॥ [हिंसोपदेशमात्रात् नाप्रामाण्यम् ] अभिचारादिहिंसायां चैदिक्यामपि भवतु हृदयोत्कम्पः। किरणांशोपनिपातिनी हिंसेति लिप्सातस्तस्यां प्रवृत्तिः॥ या तु अग्नीषोमीयादिपशुहिंसा इतिकर्तव्यतांशस्था, यस्यां फत्वर्थो हि शास्त्रादवगम्यते इनि वैधी प्रवृत्तिः, तस्यामपि कारुणिको लोकः सविचिकित्सो भवति । वदति च 'यत्र प्राणियधो धर्मस्वधर्मः तत्र कीदृशः ? ' इति। न चैतावता येदस्याप्रामाण्यम् । एयमागमान्तरेयपि भविष्यति ॥ [विधिनिषेधादिकं तसदागमप्रतिनियसम्] यत्तु आगमान्तरेभ्यः कौलादिभ्यः खेचरताद्यर्थसिद्धावपि निषिद्धाचरणकृतः कालान्तरे प्रत्यवायोऽवश्यंभावीत्युक्तम् --तदपि *हृदयक्रोशनं--हृदयस्याक्र-दनम् । श्रूयते हि कुत्रचिदागमेषु नरबल्यादिकमपि ॥ + विचिकित्सेत्यादि। अस्मदनभ्यासमात्रात इतरेष्वाचारेषु यद्यपि विचिकित्सा भवेत्। अथापि नाप्रामाण्यं तदागमस्य। अन्यथा वैदिकस्यापि सदुलमतेः यज्ञीयपशुइिंसायामपि हृदयं माक्रन्दत एवेत्यप्रामाण्यं स्यात् ॥ किरणांशे त। सोमप्रकृति के श्येने पशुहिंसनं शत्रुहिंसायाः साधनम् । भग्नीषोमीयादौ तु याग एव साधनं, पशुहिंसा तु इतिकर्तव्यतान्तर्गतेति विशेषः॥ क्रोशन-स. गत-ख. वैदी-ब. .
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy