SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ 637 आह्निकम् ४] बौद्धापागमानामपि प्रामाण्यम् एव वेदविरोध ; वैक यात्वादुगयानाम् । अतः आप्तप्रणीतत्वात् , .वेदाविरुद्धत्वाचन तयोरप्रामाण्यम् ॥ _ [बौद्वागमानामप्रामाण्यम् ] ये तु सौगत संसारमोचकागमाः पापकाचारोपदेशिनः, कस्तेषु प्रामाण्यमार्योऽनुमोदते ? बुद्धशास्त्रं हि विस्रष्टा दृश्यते वेदवाह्यता। *जातिधर्मोचिताचारपरिहारावधारणात् ॥ ८४ ॥ संसारमोचकाः पापा: प्राणि हिंसापरायणाः। मोहप्रवृत्ता एवेति न प्रमाणं तदागमः ॥ ८५ ॥ निषिद्ध लेवनप्रायं यत्र कर्मोपदिश्यते । प्रामाण्य कथने तस्य कस्य जिह्वा प्रवर्तते ? ॥ ८६ ॥ तितो यद्य पसिद्धिः स्यात् कदाचित् कस्यचित् क्वचित् । ब्रह्महत्यार्जितग्राम्यभोगवन्नरकाय सा ॥ ८७ ॥ निषिद्धाचरणोपात्तं दुष्कृतं केन शाम्यति ? अतः कालान्तरेणापि नरके पतनं पुनः॥ ८८॥ [बौद्धयैदिकागमयोāलक्षण्यम्] यत्त्वत्र चोरितम् (पु. 629)--परेषु पूर्वोक्तक्रमेण बुद्धाद्याप्तकलानां. कुर्वत्सु किं तिविधेयमिति-तत्रोच्यते---महाजनप्रसिद्धयनुग्रहे हि सति सुवचमाप्तोक्तत्वं भवति, नान्यथा ॥ . [वैदिवागमानां महाजनपरिग्रहात् प्रामाण्यम् ] महाजनश्च वेदानां, वेदार्थानुगामिनां च पुणधर्मशास्त्राणां, वेदाविरोधिनां च केपांचिदागमानां प्रामाण्यमनुमन्यते; न वेद'भभिगमनोपादानेज्यास्वाध्याययोगरूपपञ्चकर्मणां ईश्वराराधनरूपरवं श्रौतस्वं च' (शं. भा. २-२-४२)। * वेदबाह्यत्वमेवोपपादयति-जातीत्यादि । ततः–बौद्धाद्यागमोक्तमार्गानुष्ठानात् । श्रूयन्ते च बौद्धाईतादिषु बहुविधसिद्धिमन्तः ॥ ........ ..
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy