SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 636 आगमत्रामाण्यनिरूपणम [न्यायमञ्जरी सपनपदामर्थाः निःश्रेयसपदस्पृशः । विविच्यमाना दृश्यन्ते ते हि तत्र पदे पदे ॥ ८०।। ये च वेदविदामनपाः कृष्णद्वैपायनादयः।प्रमाणमनुमन्यन्ते 'तेऽरिशैवादिदर्शनम्' ॥ ८१ ॥ [पञ्चरात्रप्रामाण्यम्] पिञ्चगवेऽपि तेनैव प्रामाण्यमुपवर्णितम् अप्रामाण्यनिमित्तं हि नास्ति तत्रापि किञ्चन ॥ ८२ ॥ तत्र च भगवान् विष्णुः प्रणेता कथ्यते। स चेश्वर एव ॥ [शैववैष्णव कलहस्य निर्मूलत्वम् ] एकस्य कस्यचिदशेषजगत्यसू ने__ हेतोरनादिपुरुषस्य महायिभूतेः।। सृष्टिस्थितिप्रलयकार्यविभागयोगात् । ब्रह्मति विष्णुरिति रुद्र इति प्रतीतिः ॥ ८३ ।। शैवपञ्चरात्रोक्तधर्माणां वैदिकम् ] घेदे च पदे पदे 'एक एव रुद्रोऽवतस्थे न द्वितीयः' (अथ. ३), 'इदं विष्णुर्विचक्रमे' (तै.सं. १-२-१३, ऋ.सं. १-२२-७) इति रुद्रो विष्णुश्च पठ्यत। तद्योगाश्च तदाराधनोपाया वेदेऽपि चोदिता एव। शैवपञ्चायोस्तु तद्योगा एवा न्यथोपदिश्यन्ते। न चैप *तऽपीति । 'सांस्यं योगः पञ्चरात्रं वेदा: पाशुपतं तथा। आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः' (म. भा. शा. ३५०-६३) ॥ पञ्चरात्र इति । वैखानसागमे विवादाभावादकथनम् । व्याससूत्रेऽपि हि तर्कपादे पाशुपतपञ्चरात्रस्पर्शेऽपि न वैखानसस्पर्श इत्यवधेयम् ॥ 'सृष्टिस्थित्यन्तकरणी ब्रह्मविष्णुशिवात्मिकाम् । स संज्ञां याति भगवान् एक एव जनार्दनः' (वि.पु. १-२-६६) इत्याद्यप्यत्र द्रष्टव्यम् ॥ $ 'तद्योगाः' इत्यस्यैव विवरण-तदाराधनोपाया इति ॥ || अन्यथा-प्रकारान्तरेण । माहुश्च शंकरभगवत्पादा भपि दर्शनाव-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy