SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ • अवेण: वेदवे शास्त्रकारसम्मति: 819 'अनानि वेदाश्चत्वारः मीमांसान्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या घेताश्चतुर्दश' इति ॥ 'अन्यत्राप्युक्तम् ‘पुराणं धर्मशास्त्रं मीमांसा न्यायः अत्यागे वेशः षडङ्गानीति चतुर्दश विद्यास्थानानि' इति ।। शातातपोऽप्याह'अक्सामयजुरलानां भथर्वाङ्गिरसामपि। अणोरप्यस्य विज्ञानात योऽनूचानः स नो महान् ' इति ॥ तथाऽन्यत्र ‘चत्वारश्चतुर्णां वेदानां पारगाः धर्मपाः परिषत् ' इस्युक्तम् ॥ शङ्खलिखितौ च 'ऋग्यजुस्सामाथर्व विदः षडङ्गयित् धर्मवित् वाक्यवित् नैयायिको नैष्ठिको ब्रह्मचारी पश्चाग्निरिति दशावरा परिषत् ' इत्यूचतुः॥ प्राचेतसे 'चत्वारो वेदविदः धर्मशास्त्रविदिति पञ्चावरा परिषत् ' इत्युक्तम् ॥ तथा च *पतिपावनप्रस्तावे चतुर्वेदषडङ्गवित् ज्येष्ठसामगोऽथर्वाङ्गिरसोऽप्येते पतितपावना गण्यन्ते। तदयमेवमादिवेदचतुष्यप्रतिष्ठाप्रगुण एव प्राचुर्येण धर्मशास्त्रकाराणां व्यवहारः।। [अथर्वणः वेदस्वं शास्त्रकाराणामपि सम्मसम्] अन्येऽपि शास्त्रकाराः तथैव व्यवहरन्तो दृश्यन्ते । 'तथा चमहाभाष्यकारो भगवान् पतञ्जलि: अथर्ववेदमेव प्रथममुदाहृतवान् 'शो देवीरभिष्टये' अथर्वसं. 1) इति ॥ ... मीमांसाभाष्यकारेणापि वेदाधिकरणे ‘काठकं कालापं मौहलं पैप्पलादकम्' (शा. भा. १-१-८) इति यजुर्वेदादिवत् अथर्ववेदेऽपि * पक्तिपावनेति । 'भर्वाङ्गिरसोऽध्येता' इस्युपक्रम्य 'एते वै पङ्गिपावनाः' (पाय. स्वर्ग. ३५ शङ्ख. १४-७) इत्यादि तत्र तत्र पख्यत एव ॥ यथा-ल.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy