SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ 618 अथर्ववेदस्य वेदत्वसमर्थनम् न्यायमञ्जरी तथाऽन्यत्र 'ऋचां प्राची महती दिगुध्यते। दक्षिणामाहुयंजुषाम् । साम्नामुत्तराम्। अथर्वणामङ्गिरसां प्रतीची महती दिगुच्यते' (ते. ब्रा. ३-१२-९) इति । शतपथे ब्रह्मयज्ञविधिप्रक्रमे मध्यमे ‘पय आहुतयो ह वा एता देवानां यहचः' (शत. ब्रा. ११-५-६-४) इत्युपक्रम्य, 'मेद आहुतयो ह वा एता देवानां यदथर्वाङ्गिरसः स य एवं विद्वानथर्वाङ्गिरसोऽ. हरहः स्वाध्यायमधीते मेद आहुतिभिरेव तहवान् स तर्पयति त एनं तृमास्तर्पयन्ति' (शत. बा. 12-५-६-७) इति ।। [मन्त्रवर्णोऽपि भथर्वणो वेदत्वगमक:] मन्त्रा अपि तदर्थप्रकाशनपरा अनुथ्रयन्ते त्यामग्ने पुष्करादभ्यथी निरमन्थत ' (तै. सं. ३-५-११) इत्यादयः। न चैषां अर्धा नाम कश्चिदपिरित्यवंप्रकारं व्याख्यानं युक्तम् ; * अन्यत्राप्यसमाश्वासप्रसङ्गात् । इत्यवञ्जातीयकास्तावदुदाहताः श्रुतिवाचः॥ [अथर्वणो वेदस्थे स्मृतिवाक्यानि स्मृतिवाक्यानि खल्वपि। मनुस्तावत् (मनुस्मृ.।१-३३)---- "श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन्' इति श्रुतिशब्देन 'त्रयीवदिह' व्यवहरति ।। याज्ञवल्क्यः चतुर्दशविद्यास्थानानि गणयन् (यांश.स्म्म. १-३)-- 'पुराणतर्कीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश' इति चतुर एवं वेदानावेदयते ; नान्यथा हि बनुर्दशसंख्या पूर्यते॥ - स्मृत्यन्तरे च स्पष्टमेयोक्तम् * अन्यत्रापि-यजुरारिपदेष्वपि ॥ + स्मृत्यन्तर इति । इतिहासपुराणयोरपि विपश्नया स्मृतित्वमस्स्व । अथवा समानानुपूर्वीक स्मृत्यन्तरमेव वेलम् ॥ प्रयीवत्-स्त्र.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy