SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ 596 शब्दार्थयोः सम्बन्धनिरूपणम् न्यायमजरा कारिव्यतिरिक्तायाः शक्तेः सूक्ष्मायाः प्रागेव (पु. 107-114) विस्तातः प्रतिक्षिप्तत्वात् । न च शक्तिः प्रत्यक्षगम्या; द्रव्यस्वरूपवदनुपलम्भात । नानुमेया : कार्याणा न्यथाऽपि घटमानत्वात् ' कल्पयित्वा त्र शक्ति *अपरिहार्यः समयः: समयमन्तरेणार्थप्रतिपत्तरसिद्धः । सिद्ध च समये तत पवार्थसिद्धेः किं नित्यसम्बन्धाश्रयणेन ? समयत्य सम्बन्धत्ये अव्यवस्थापरिहार: यत्ततम --- समरस्य पुरुषेच्ाधीनत्वात् , तस्याश्च अव्याहतप्रसरत्वात यायवाचक व्यत्यय: स्यात् इति (पु.592)-तदयुक्तम्-. शिश्त्यभावे शब्दस्यैव वाचकत्वे योग्यत्वात्। का पुनः शनयभावे योग्यताऽसति चेत् । योऽयं गत्वादिजातियोगः क्रम विशेषोपतः। गत्वौत्वादिसामान्यसम्बन्धी हि यस्य भवति स वाचक योग्य इति, इतर स्तु याच्यात्।। 'यथा द्रव्यत्वाद्यवि. षेऽषि वीरणत्वादि सामान्यवतां कटनिष्पत्ती, तन्तुत्वादिसामान्यबतांजपटनिप्पत्ती । न च तक्तिरसतीत्युक्तम् : न च कारणे कार्य गदिति साङ्खथरिव भवद्भिरिष्यत् । तस्यामसत्यामपि शक्ती सामान्य शेषसम्बन्धस्य नियामकत्वात् न वाच्यवाचकयोळ यय इति न शक्तिरूपः शब्दार्थयोः सम्बन्धः । . शब्दार्थयो: सम्बन्ध स्थाविनाभावरूपत्वासंभवः न च तयोरदिनाभावो धूमाग्नयोरिव सम्पन्धः । तत्र हि सम्बन्धः प्रतीयमान एवं प्रतीयते 'धृतोऽग्निं विना न भवति' इति । इह पुनः ‘अयमस्मात् प्रतीयते' इति । एतावत्येव' * अपरिहार्य इनि। शके तीन्दियस्येन. 'इदं पदमत्र शक' इति समगनव शक्तिपरिज्ञानसंभवात् ॥ शक्तयभाव इति । शक्तिपझे मा शक्तिः शब्द एव वर्तते, न त्वर्थे इति अनुभवेनैव हि निर्णय । शक्त्यभाये च वारकत्वं शब्द एवास्त, तभाऽनुभवात ॥ गत्वौत्वादि कारोत्तरौकारादि ।। तन्तुःवादि ऋ. पट-क. भावे-ख. पतावदेव-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy