SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 592 शब्दार्थयो: सम्बन्धनिरूपणम् न्यायमरी . समयाख्यशब्दार्थसम्बन्धस्वरूपशोधनम] ___ कोऽयं समयो नाम ? अभिधानाभिधेय नियमनियोगः समय उच्यते ॥ * यद्येव किमनाशङ्कनीयसंश्लेषपरिचोदनेन ? तद्दषणेन च ?--- उच्यते - शब्दार्थाभेदवादिनां हि वैयाकरणानां एष 'संश्लेषरूपः सम्बन्धो बिलादापततीति त एव प्रतिक्षेप्यन्ते ॥ . [शब्दार्थयोरविनाभाव एव सम्बन्ध इत्याक्षेपः] आह-यदि वैयाकरण वर्णितो न: संश्लग उपपत्तिमान्, समयोऽयमनुपपन्न एव। स हि पुरुषकृतः सङ्केतः। न च पुरुषेच्छया वस्तुनियमोऽवकल्पते, तदिच्छाया ६ अव्याहतप्रसरत्वात् ॥ . अर्थोऽपि किमिति वाचको न भवनि, शब्दश्च वाच्य। न चैवमस्ति-दहनमनिच्छन्नपि पुरुषः धूमात् न तं प्रत्येति ; जलं वा तत इच्छन्नपि प्रतिपद्यते । तत्र यथा धूमाग्नयोः नैसर्गिक एवाविनाभावो नाम सम्बन्धः, "ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एवं शब्दार्थयोः सांसिद्धिक एव शक्तयात्मा सम्बन्धः, तात्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम् ॥ *यद्येवमित्यादि। यदि समय एव शब्दार्थयो: सम्बन्धः, तर्हि वृथा किमर्थः अप्रसक्तसंश्लेषादिपक्षविचारोपक्षेपः -- इति शङ्काऽऽशयः। अस्ति कश्चन पक्ष: तादृश इति नाप्रसक्त नराकरणमिति सम धानाशयः ॥ बिलादिति । शब्दार्थयोस्तैरविनाभाववर्णनात् ॥ * संश्लषः -- तादात्म्यम् । शब्दविवर्तवादिनो हि ते ॥ 8 अव्याहतप्रसरत्वात्---उच्छृङ्खलत्वादिति भाव: ॥ || अर्थोऽपीति। पुरुषेच्छाया उच्छृङ्खल वादेव । न चेष्टापत्ति:, नियमस्य लोके दर्शनात् । नियम एव च व्याप्तिः, स एव च अविनाभावः। ततश्च शब्दार्थयोः सम्बन्धः अविनाभाव इति स्वयमापतितमित्याशयः ॥ वैयाकरणवत्-ग. 3 न भवति-ख. 1 संशेष उपपत्तिमान्-ख. 4 तद्व्युत्पत्तये-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy